पृष्ठम्:Mudrarakshasa.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
षष्ठोऽङ्कः ।


क्षाद्वारं दैवेन[१] । हृदय,स्थिरीभव । किमपि ते कष्टतरमाकर्णनीयमस्ति[२]। (प्रकाशम् ) भद्र श्रूयते मित्रवत्सलः साधुः । किं तस्य ।

 पुरुषः-- सो एदस्स वि[३]ह्रदसस्स पिअवअस्स होदि । (क)

 राक्षसः-( स्व[४]गतम्) सोऽयमभ्यर्णः शोकवनुपातो हृदयस्य ।

 पुरुषः--[५]दो विहुदासेण वअस्ससिणेहसारिसं अज्ज विष्ण वि[६]दो चन्दउत्तो । (ख)

 राक्षसः -कथय[७] किमिति ।

 पुरुषः—देव, महFor म ... हे R. has सगेहे,B. E. . . अस्थि मे गेहेFor कुटुम्ब B. [८] गेहे कुटुम्बभरणषज्ञता अथवत्ता अस्थि। ता एदिणा विणिम[९]एण मुश्चित्रदु पिअवअस्सो चन्दणदसो त्ति । (ग)

 राक्षसः-( स्वगतम् ।) साधु[१०] भो विष्णुदाससाधु । अहो, दर्शितो मित्रस्नेहः। कुतः।


 ( क ) स एतस्य विष्णुदासस्य प्रियवयस्यो भवति ।

 ( ख ) ततो विष्णुदा।सेन बयस्यनेहसदृशमद्य विज्ञप्तश्चन्द्रगुप्तः ।

 ( ग ) देव, मम गेहे कुटुम्बभरणपर्याप्तर्थवत्तास्ति । तदेतेन विनिमयेन मुच्यतां प्रियवयस्यश्चन्दनदास इति ।


 शोकदीक्षाद्वारमिति । शोकदीम शोकानुभवनियमस्तद्वारमागमनमार्ग:।


  1. देवेन A.; दैवेनाकृतम् E. which adds भद्र before हृदय and reads अनिष्ट for कष्ट.
  2. B .E. N. om. अस्ति; B. om. भद्र after this and reads शूयते after मित्र°; B. E. N. G, add स before साधुः
  3. For ए.......ह्लु° B. N. read अ तस्स जिष्णु°, DB. क (?) तस्य जिष्णु; G . has जिण्ठ for विळ; P. om. विठ्°; R. reads वियवयस्सो and G. E. read भोदि;A. om this whole speech. .आत्मग।°। E.;सो .र्ण..B. N. read अयमत्यन्तः,E. अये अयमभ्यर्णः,
  4. आत्म वन्तः, EB. अये अयमभ्यर्णः; B. N. add प्रकाशम् । ततस्ततः.
  5. बद्(?) for तद् E. B.; E. N. have पिअ before वअस्स and B. N. स्स after it.
  6. विण्णत्त B. N.
  7. On, E.स्वगत before this in G.
  8. E. N. G. P. read :B.N. read पज्जत्तोअस्थो तस्स; E. has अस्थमत्ता and G. E. om. अस्थि; R, has दा एदिणः
  9. चिणिमयेण B. N. G.विणिमर्देन (?) E. For मु...दु A. P. E. read सुदुB. N. G. शुश्चदु; B. E, N. have मे after सु°
  10. G. has भट्ट before this: B.N. om. भो.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२७२&oldid=328498" इत्यस्माद् प्रतिप्राप्तम्