पृष्ठम्:Mudrarakshasa.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
षष्ठोऽङ्कः ।

 राक्षसः--

  अलभ्यमनुरक्तवान्कथय किंनु[१] नारीजनं ।

 पुरुष--:(कर्णौ पिधाय ।) सन्तं [२]पावं । अभूमि क्खु एसो अविणअस्स ।

 राक्षसः----

  किमस्य भवतो यथा सुहृद एव नाशोऽवशः[३] ॥ १६ ॥

 पुरुषः-- अज्ज, अह इं[४]

 राक्षसः-( सावेगमात्मगतम् ।) चन्दनदासस्य°सोस्य सुहृदः प्रि° B. N.; सोस्यप्नि G. E.; प्रियसुहृत्तमन्तस्य प्रियसुहृद्विनाश एवाग्निप्रवेशहेतुरिति यत्समाकुलित इवास्मि B. N.; प्रियसुहृत्तस्य विनासो ( sic ) स्य हुतभुक्प्रवेशहेतुरिति यत्सत्यमाकुलित इवास्सि E. [५] प्रियसुहृदिति तद्विनाशो हुतभुजि प्रवेशहेतुरिति यत्सत्यं चलितमेवास्ते युक्तस्नेहपक्षपाताद्धृदयम्[६] । (प्रकाशम् ।) तद्विनाशं च प्रियसुहृद्वत्सलतया मर्तव्ये व्यवसितस्य[७] सुचरितं च विस्तरेण श्रोतुमिच्छामि।


 ( क ) शान्तं पापम् । अभूमिः खल्वेषोऽविनयस्य ।

 ( ख ) आर्य, अथ किम् ।


 अवशोऽप्रतीकार्यः ॥ १६ ॥

 चलितमवास्त इति । चलितमास्त इति यत्तद्युक्तमेवेति व्यवहितेनान्वयः।

 तद्विनाशमिति । मृत्युं च सुचरितं च विस्तरेण श्रोतुमिच्छामि ।


  1. किमयमन्यनारी B. N.; कथथ किं कुसारी° P. किमुत चारुनारीजनम् R.
  2. अज्ज्ञ शान्तं वावं for this in G. and स...वं twice B. N. For अभूमि M. R.G. E. अभूमी P. मिः; एस विणअ णिधाणस्स सेट्ठिजणस्य विसेसदो जिण्णुदासस्स for एसो अविणास्स B. N; with this G agrees reading एसो or एस and adding वसीकदस्स before सेट्ठि and E. agrees omitting all between एसो and सेट्ठि
  3. विषम् R. E. N. G.
  4. B. N. read अधइं; G. E. अधकिम्.
  5. Our text is what occurs in G, except प्रवेश for' प्रवेशहेतुः and before चलित°( with this M. agrees ) and °वास्ति for °वास्ते; A. agrees with our text, reading सुहृद्विनाशोस्य for तद्विनाशों and P. reads सुहृद्विनाशो ह्यस्व द्रुतमग्निप्रवेश &c;चन्दनदासोऽस्य प्रियसुहृत्तद्विनाश एवास्य हुतवहप्रवेशहेतुरिति यत्सत्यं समाकुलित एवास्मि सुहृत्पक्षपातिना हृदयेन H.
  6. For यु...यसू B. N. E. read सुहृत्स्नेहपक्षपातिना हृदयेन.A. P, add after this तद्यावन्निपुणतरं पृच्छामि.
  7. For all between this and
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२७०&oldid=328493" इत्यस्माद् प्रतिप्राप्तम्