पृष्ठम्:Mudrarakshasa.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
षष्ठोऽङ्कः ।


श्रावितोस्[१]मिं श्रियं शत्रोरभिनीय च दर्शितः ।
अनुभावयितुं मन्ये यत्नः संप्रति मां विधेः[२] ॥ १५ ॥

 पुरुषः--- आसीणो अ[३]अं ! जाव अजचाणकादेसं संपादेमि । (क)

( [४]राक्षसमपश्यन्निव तस्याग्रतो रज्जुपाशेन कण्ठमुद्वध्नति ।)

 राक्षसः-( विलो[५]क्य ।) अये, कथमात्मानमुद्बध्नात्ययमहमिव दुःखितस्तपस्वी । भवतु । पृच्छाम्येनम् । भद्र[६], किमिदमनुष्ठीयते ।

 पुरुषः--( सबाष्पम् । ) अज्[७]ज, जं पिअवअस्सविणासदुःखिदो अह्मारिसो मन्दभग्गो अणुचिट्ठदि । (ख)

 राक्षसः-- ( [८]आत्मगतम् । ) प्रथममेव मया ज्ञातं नूनमहमिवा-


 ( क ) आसीनोऽयम् । याबदार्यचाणक्यादेशं संपादयामि ।

 ( ख ) आर्य, यत्प्रियवयस्यविनाशदुःखितोऽस्मादृशो मन्दभाग्योऽनुतिष्ठति ।


 अनुभावयितुमिति । चन्दनदासविपद्विमोक्षानुरोधेनेदमिव विधिबलादागत्य गले पतितमिति भावः ।


  1. तोपि R. M.; तोस्ति A; श्रिया for श्रियम् M. R.
  2. चिना B.
  3. इमों M.; अयस G, E; after this B. N. have ता before जाव; °क्कस्स आणत्तिM for कादेसM B. N.; क्वसदेस अनुचिट्टाभि E.
  4. इति before this N; for' कुण्ठ B.E. N. G. read आत्मन. For उद्वध्नाति R. G. read अलुब.
  5. Om. G.; दृष्ट्वा E.; स्वगतम् after this in B. N. After कथम् B. N. read अयम्; G. has अनुबध्नाति, P. उपब"; for अयम् there B. E. N. read नूनञ्-
  6. B. N. read before this उपसृत्य. प्रकाशम् । भद्र; E. simply उपसृत्य.
  7. Om. E. M. R;अज्ज om. G. M. R. P; वयस्स for वअस्स R. For दुःखिदो E. has दुखिदो and for* अह्यारिसो A. P. अम्मारसो. For भग्गो B. N. Pead भाओ अनुचि.
  8. स्वग° B. N; पूर्वं° for: प्रथम° A. P, तावत् before मया B. N;नूनसू 0m. A. P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६६&oldid=328299" इत्यस्माद् प्रतिप्राप्तम्