पृष्ठम्:Mudrarakshasa.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
मुद्राराक्षसे


 समिद्धार्थकः-[१]वअस्स, तहा णाम अमच्चरक्खसो णन्दरज्जपञ्चाण[२]अणे किदव्ववसाओ णिक्कमिअ संपदं अकिदत्थो पुणोवि इ[३]मं पाडलीउत्तं आअदो एव्व । (क)

 सिद्धार्थकः -वअस्स, तक्केमि च[४]न्दणदाससिणेहेणेत्ति । (ख)

 सभिद्धार्थकः--व[५]अस्स चन्दणदासस्स मोक्खं विअ पेक्खामि । (ग)

 सिद्धार्थकः कु[६]दो से अधण्णस्स मोक्खो । सो क्खु संपदं अज्ज[७]चाणक्कस्स आणतीए दुवेहिं अह्निहिं बज्झट्टाणं पवेसिअ वावाद[८]इदव्यो । (घ)

 समिद्धार्थकः-( सक्रोधम् ।) किं अ[९]ज्जचाणकस्स घादअजणो


 ( क ) वयस्य, तथा नाममात्यराक्षसो नन्दराज्यप्रत्यानयने कृतव्यवसायो निष्क्रम्य सांप्रतमकृतार्थः पुनरपीदं पाटलिपुत्रमागत एव ।

 ( ख ) वयस्य, तर्कयामि चन्दनदसस्नेहेनेति ।

 ( ग ) वयस्य, चन्दनदासस्य मोक्षमिव प्रेक्षे ।

 ( घ ) कुतोऽस्वाधन्यस्य मोक्षः । स खलु सांप्रतमार्यचाणक्यस्याज्ञप्त्या द्वाभ्यामावाभ्यां बध्यस्थानं प्रवेश्य व्यापादयितव्यः।

 ( ङ ) किमार्यचाणक्यस्य घातकजनोऽन्यो नास्ति येन वयमीदृशेषु नियोजिता


  1. वयस्8. R. For तहा B. E. N. G. Pead तथा
  2. णयणे. R. G; कदध्व°for किदव° E.; अकद° for अकिद° B. E. N.
  3. इदं R; पाडलि°G, P. om. इमं; कर्घ before इमं B. N; and ज्जेव कुसुमपुरं ( E. पुरे ) B. E. N. For एव्व G. reads जेव्व, P. एव,
  4. दािसस्स B. B. N.; सिणेहेणत्ति B. E. N. P.; सुणेहेणेति R.
  5. सच्चं चन्दणदासस्स सिरोहेणत्ति । अथ after this B. D. N. (om सच्चं अध अथ and reading for ); Omचिअ B. E. N. G; पेक्खासि for पेक्खामि B. N.; पेक्खिट (?) B, R. reads दोक्खिविअ for मोक्खंविअ
  6. व अस्ख before this B. B. N. G; कुतो P.
  7. कस्य R; after दुवेहिं M. has चिः B. N. G. पि; E, घातगज्जणेहंG. has अहेहि at the end of the sentence; R. reads वज्जऋणं.
  8. वापद°G.; वावाइवो E. P. P.
  9. omस.;E. has अण्णो after this instead of after घ ...". For घादअजणो. E. has धादको, G. घदयअणो, R. घादअअण, B. N. बातभअणो.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५७&oldid=328069" इत्यस्माद् प्रतिप्राप्तम्