पृष्ठम्:Mudrarakshasa.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
षष्ठोऽङ्कः ।


 समिद्धार्थकः-चअस्स, भद्यभटप्पमुहा किल देवस्स [१]चन्दउत्तस्स अवरत्ता मलअकेदुं समस्सि[२]देत्ति लोए मन्तीअदि । ता किं णिमित्तं कु[३]कविकिदणाडअस्स विअ अण्णं म्रुहे अण्णं णिव्वहणे । ( क )

 सिद्धार्थकः-वअस्स, देवगदीए[४] विअ असुणिदगदीए णमो चाणक्कणीदीए । ( ख )

 समिद्धार्थकः-तदो त[५]दो। (ग)

 सिद्धार्थकः-तदो[६] पहुदि सारसाहणसमेदेण इदो णिक्कमिअ अज्जचाणक्केण पडि[७]वण्णं सअलराअलोअसहिअं असेसं मेच्छबलं । (घ)


 ( क ) वयस्य, मद्रभटप्रमुखाः किल देवस्य चन्द्रगुप्तस्य अपरक्ता मलयकेतुं समाश्रिता इति लोके मत्र्न्यते । तत्किम् निमित्तं कुकविकृतनाटस्येवान्यन्मुखेऽन्यन्निर्वहणे ।

 ( ख) वयस्य, देवगत्या इव अश्रुतगत्यै नमश्चाणक्यनीत्यै ।

 ( ग ) ततस्ततः ।

 (घ) ततःप्रभृति सारसाधनसमेतेनेतो निष्क्रम्यार्यचाणक्येन प्रतिपन्नं सकलराजलोकसहितमशेषं म्लेच्छबठम् ।


 चन्दउत्तस्सेति । चन्द्रगुप्ते अपरक्ता इत्यर्थः । शेषे षष्ठी ।


  1. व्चन्दसिरिणो. B. E. N; this and six following speeches are wanting in R.
  2. B N. read समास्सिदात्ति, G. समाः..दति, B. समन्•दते; for लोए P. reads लोओ.
  3. Om. P; एदं after this B. E. N; किद omitted by B.and for it N. Reads किअ and E. कय...,B N. add त्ति at the end of the sentence.
  4. B. N. add सुण दव before this; G reads for this दिठवणदी,E. देव्बग,° omitting. विअ...गदीए; B. N. E. add अज before चाणक्क. H. reads देवणदए
  5. ततो ततो G.; वअस्स before this B. N. B. G
  6. वअस्स before this B. N. which also read पहुदि; B has वअस्स तदोपभूद; for साहण, B. N. read साधन,° and समेण for समुदाएण; तदो पहूदसारसाहणं &e. H
  7. °पन्नं G.°वनं E.; for what follows. B. N. read अराअलये असेसराअबलं; E. सरायलोयं असेसरायबलं.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५६&oldid=328050" इत्यस्माद् प्रतिप्राप्तम्