पृष्ठम्:Mudrarakshasa.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
मुद्राराक्षसे


णिसामेहि[१] । अत्थि दाव चाणक्कणीदिमोहिदमणा मलअकेदुहद[२]एण णिक्कासिअ रक्खसं हदा चित्तवम्मप्पमुहा प्पहाणा पश्च पत्थिवा । तदो असमिक्खकारी एसो दुराआरोति उज्झिअ[३] मलअकेदुहदअभूमिं [४]कुसलदाए भअविलोलसेससैणिकपरिवारेसुम् स[५]भअं प्पत्थिदेसु पास्थिवेसु सकं विसअं णिव्विण्णहिअएसु सअलसामन्तेसु भद्दभटषुण्णिदत्तडिङ्गरादबलउत्तराअसेण[६]भागुराअणरोहिदक्खविजअवभ्मष्पसुहेहिं संजमिअ गि[७]हीदो मलअकेदु । (ग)


नीतिमोहतमतिना मलयकेतुहतकेन निष्कास्य राक्षसं हताश्चित्रवर्मप्रमुखा प्रधानाः पञ्च पार्थिवाः । ततोऽसमीक्ष्यकार्येष दुराचार इत्युज्झित्वा मलयकेतुहतकभूमिं कुशलतया भयधिलोलशेषसैनिकपरिवारेषु सभयं प्रस्थितेषु पार्थिवेषु स्वकं विषयं निर्विण्णहृद्येषु सकलसामन्तेषु भद्रभटपुरुदत्तडिङ्गरातबलगुप्तराजसेनभागुरायणरोहिताक्षविजयचर्मप्रमुखम् संयम्य गृहीतो मलयकेतुः।


  1. णिश°E , णिस°R; before this E. has तं for ता; B.E.N. prefix अझ to चाणक्क; E. reads णीदिणा and N. मइणा for मदिणाः
  2. हअगेण G. E, or णिक्का”B. E. N. read णिरकरिअ; for रक्ख° G. reads लक्ख°; B. E. N. राख after which R. read B हदसं; पसु° for ष्पमु° G. E. A; M. reads मुहा for प्पनुह; असमिक्खिका° M. G. E; °समेक्खिद° R.
  3. कटुअ before thus B.N. For हदअ B. N. read कडअ; G. हदक; B. हदग .
  4. B. N. read णिअ भूमि before this; G. reads खुद्ध अभूमिकुलदए H; for भअ &c. P. has भयेन अविलोलसेस &c. B. N. read भअविलोलनेणतणूकदपरि°; G. om. त कद and places this after पथिदेसु; E. has सोसीक for सेणतणूकंदपरि'.
  5. सभयं P. G.; सकं सकं विसअं अभिएपस्थि°. B. N. reading पथवेसु and omitting सकें.न्तेसु which follows, B. agrees, only omitting अभि;G. agrees reading विख्यं for विख# and substituting अलसामन्तेसु for पस्थिवेसु in B. N. reading. पुण्णिदत्त . reads पुरुद°M R. पुरुसद° 's For B For the next name B. E. read हिङ्गरात, R. डिङ्गिरात, N. G. डिङ्गिराद.
  6. भांउरा° R, M ;..°रायण. G.; for रोहि. B. reads रीहि, G. रोहितश्व, A. P.रोहितक्ख; D. om. विजअचम्म, G. reads विजयव, E. reads पमुहे हैिं.
  7. B.N. om. अगिहि. For ' संजमिदो N. reads निगदिदो, G. णिगिहीदो, E. गिहृतो.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५५&oldid=328047" इत्यस्माद् प्रतिप्राप्तम्