पृष्ठम्:Mudrarakshasa.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
षष्ठोऽङ्कः

 सिद्धार्थकः--पसीददु [१]वअस्सो । दिट्ठमेत्तो एव्व अजचाणक्केण आणत्तोह्नि जह-'सिद्धत्थअ, गच्छ । एदं पिओद[२] न्तं देवस्स चन्दसिरिणो णिवेदेहि'त्ति । तदो [३]एदस्स णिवेदिअ एव्वं अणुभूदपत्थिवप्पसादो अहं पिअवअस्सं पे [४]क्खिदुं तुह एव्य गेहं चलिदोह्मि । (क)

 समिद्धार्थकः[५]वअस्स, जदि से सुणिदव्वं तदो कहेहि किं तं पिअं जं पिअदंसणस्स चन्दसिरिणो णिवेदि[६]दं । (ख)

 सिद्धार्थकः:-- वअस्स, किं तुहवि अकहिदव्वं अस्थि ता


 ( क ) प्रसीदतु वयस्यः । दृष्टमात्र एव आर्यचाणक्येनाज्ञप्तोऽसि यथा--- सिद्धार्थक, गच्छ । इमं प्रियोदन्तं देवस्य चन्द्रश्रियः निवेद्य' इति । तत एतस्य निवेद्यैवमनुभूतपार्थिवप्रसादोऽहं प्रियव्यस्यं प्रेक्षितुं तवैव गेहूं चलितोऽस्मि ।

 ( ख ) व[७]यस्य, यदि मे श्रोतव्यं ततः कथय किं तत्प्रियं प्रियदर्शनस्य चन्द्रश्रियो निवेदितम् ।

 (ग) वयस्य, किं तवाप्यकथितव्यमस्ति तन्निशामय । अस्ति तावञ्चाणक्य-


  1. पसीदद twice in B, E, N.; पिअ before this in B. E. N. and अहं। क्छु after this in B, N; जेव्व for एव्व B. N., जेव्व G.; य्येच E; B. om. ह्मि further on, For जह B. G, have जधा, N. जहा, E, Om,
  2. वत्तन्तं पिअं पिअदंसणस्स B. N; E. ( om. वुत्तन्तं ); G, adds पिअदंसणस्स एदस्स before देवस्स in our text; for देवस्स B. N. 1ead देअस्स; for the last word R.. reads णिवेदिहित्ति, P. दहीत्ति.
  3. तस्स तं B. N.; एदस्स एदं E; for एव्वं B.E. N. G. read एवं; R.. M. 1ead अणुहूद; पत्थिव B. N.; प्पंत्थि A.; पसादो। B. E. N. G.
  4. पोषितुं E.; for तुह G. E. read तव. For एव्व E.ज्जेव, G. B.N. om. For चलिदो° N. has पत्थिदो and for झि E. has स्मिात्त; A. om.चलिदोधि.
  5. वय° E, For में B. N. read सए एदं; E. मएचि; B. reads °दव्वं भोदिता मं पि सुणाबेहि. N. agrees reading कहेहि for सुणावेहि; B.E N. om. जं; P. is contused here thus कितंपिअणं दंस्सचन्द &c. G. reads चन्दसिरिणस्स
  6. E. has दोदव्वं; B. E. N. add त्ति here.
  7. पिअ before this B. N;. after it B. N. have तवापि किं असुणिदव्वं अस्थि: G.तथापि and E. तववि for: तुहवि; कधि° for °कहि° in text G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५४&oldid=327921" इत्यस्माद् प्रतिप्राप्तम्