पृष्ठम्:Mudrarakshasa.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
मुद्राराक्षसे


संप्रत्याहितगौरवेण भवता मत्राधिकारे रेि[१]पौ
 प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् ॥ २१ ॥

 राक्षसः-( स्व[२]गतम् ।) अयमपरो गण्डस्योपरि स्फोटः । ( प्रकाशम् । कर्णौ पि[३]धाय ।) शान्तं " पायं शान्तं पापम् । नाहं पर्वते[४]श्वरे विषकन्यां प्रयुक्तवान् ।

 मलयकेतुः—केन तहिं व्यापादितस्तातः ।

 राक्षसः दैवमत्र प्र[५]ष्टव्यम् ।

 मलयकेतुः-(सक्रो[६]धम् ।) दैवमत्र प्रष्टव्यम् । न क्षपणको जीवसिद्धिः ।

 राक्षसः--(स्व[७]गतम् ।) कथं जीवसिद्धिरपि चाणक्यप्रणिधिः। हन्त, रिपुभिर्मे हृदयमपि स्वीकृतम् ।


तादृशमारभ्यते इति पूर्व जीवसिद्धिना उपक्षिप्तस्य उपजापदुर्विकल्पस्या- यमुद्रार इत्यवधेयम् ॥ २१ ॥

 अयमपर इति । मर्मस्थानव्रणस्योपरि व्रणान्तरमित्यर्थः ।

 दैवमत्रेति । चाणक्यनामागृहीत्वा दैवमिति वदन्स्वस्य परदोषानाविष्करणरूपं महामनस्त्वं सूचितवान् ।


  1. रिपोः B. E. N. P. H.; रिपो. G; in the next line B. E. read प्रणयाय for प्रलयाय; पुनराममांसवद° H.
  2. Om. A.P.; आत्मग° E.P. reads अपि for अपरो. For स्फोटः B. has विस्फोटः and N. विस्फोटक.
  3. R. om. क...य' and R. E. read शांतं पापम् only once.
  4. B. N. read नाहं विषकन्यामारोपितवानपापोहं पर्वतेश्वरे; E. H. have simply अपापोहं पर्वतेश्वरे P. adds अपापोहम् after प्रयुक्तवान्.
  5. द्रुष्ट° A. P.
  6. om B. N.दैवमत्रैव प्र°. R.; दैवमत्र द्र A.; कथमत्र दैवं प्र°. E, P. om. दै...व्यम्
  7. आत्मग° E.; °क्यस्य प्र° for 'क्यप्र .G; B. E. N. read हृदयमपि मे रिपुभिः स्वीकृतम् .
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४७&oldid=327758" इत्यस्माद् प्रतिप्राप्तम्