पृष्ठम्:Mudrarakshasa.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
पञ्चमोऽङ्कः।


 मलयकेतुः--विजये, एवं क्रियताम् ।

 प्रतीहारी- कुमार,मु[१]द्दवि । (क)

 मलयकेतुः-उभयमप्यानीय[२]ताम् ।

 प्रतीहारी—जं कुमा[३]रो आणवेदि त्ति । ( निष्क्रम्य पुनः प्रविश्य ।) कु[४]मार,इदं तं सअडदासेण स; . [५]हन्थलिहिदं पत्तअं मुद्दवि । (ख)

 मलयकेतुः ( उभयमपि नाट्येन वि[६]लोक्य ।) आर्य , संवदन्त्यक्षराणि ।

 राक्षसः--(स्व[७]गतम् । संवदन्यक्षराणि । शकटदासस्तु ‘मित्रमिति च[८] विसंवदन्त्यक्षराणि । किं नु शकटदासेन

स्मृतं [९]स्यात्पुत्रदारस्य विस्मृतस्वामिभक्तिना ।
चलेष्वर्थेषु लुब्धेन न यशःखनपायिषु ॥ १४ ॥


 ( क ) कुमार, मुद्रापि ।

 ( ख ) यत्कुमार आज्ञापयति । कुमार,इदं तच्छकटदासेन स्वहस्तलिखितं पत्रं मुद्रापि ।


परिच्छेत्स्यतीत्यर्थः ।

 कुमार,मुद्रापीति । आनीयतामिति पूर्वेण प्रश्लिष्य प्रश्नः ।

 संवदन्तीति । शकटदासस्तु मित्रमित्ययमर्थो विसंवदति विरुध्यते ।

'तस्याप्ततमवे संशयो जायत इत्यर्थः ।

 स्मृतमिति । पुत्रदारस्येति ‘अधीगर्थ-' इति कर्मणि षष्ठी । स्वामिभक्ति


  1. G. has मुद्दामपि; E सुर्वेपि जाणचे (?); B. N. have instead of the has 'whole भागु' कुमार। मुद्रमप्यानयात्वियम्.
  2. B. E. N. read °मपि क्रियताम्
  3. मालो P. which also has वेदीति.; M. om त्ति
  4. °माल A. P.;एदं खु after this in E.; इमं G.इदं क्खु B. N.E. also has सयड
  5. सुअत्थं हितं G; पतयं E. for the वि at the end B. N. read अ, G. पि and E. च.
  6. °नावलो'. B. B. N. G.
  7. आमग° E. which om. संव..णि; B. N. read मम before मित्र.
  8. P. G. E. om. च; G. om. वि in विसंबदन्ति and R. M. read न for that वि; A. P. read तस्किमिदानीम् for किंनु; B. नु खलु तर्हिकं ; B. N. तत्किम् and B. IE. N. add लिखितम् after शक..सेन.
  9. °दाराणाम् B. E. N.G. and B.N. read विस्टुताः .स्वामिभक्तयः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२४२&oldid=327693" इत्यस्माद् प्रतिप्राप्तम्