२५२
मुद्रराक्षसे
सिद्धार्थकः-अज,सैअडदासेण । (क)
राक्षसः-कुमार,यदि शकटदासेन लिखितस्ततो मयैव ।
मलयकेतुः-विजये, शकटदासं द्रष्टुमिच्छामि ।
प्रतीहारी-जं कुमारो आणवेदि । (ख)
भागुरायण:--( स्वगतम् । न खल्वानिश्चितार्थमायेचाणक्य
प्रणिधयोऽभिधास्यन्ति । (प्रकाशंम् ।) कुमार, न कदाचिदपि शकट
दासोऽमाट्टस्याग्रतो मया लिखितमिति प्रतिपत्स्यते । अतः प्रति
लिखितमस्यानीयतां वर्णसंवाद एवैतं विभात्रयिष्यति ।
( क ) आर्य, शकटदासेन ।
( ख ) यत्कुमर आज्ञापयति ।
कुमार’ यदि शकटदसेनेति । शकटदासः सर्वथा न लिखिष्यतीति
तस्मिन्विस्रम्भप्रत्ययादियमुक्तिः ।
भवत्वेवमिति । पूर्वं शकटसहस्तेन छलाच्चाणक्येन लेखितमित्यजानत
इयमुक्तिः । आर्यचाणक्येनैव केनचिध्वजेन सिद्धार्थकप्रेरणेन शकटदासं
विचयित्वा तद्धस्तेनेदं लिखितं स्यात् । अतः परं शकटदास इहानीतश्चे
त्कुसुमपुर एवानेन सिद्धार्थकेन मद्धस्ताल्लिखितोऽयं लेख इति स्पष्टं
वदेत् । ततः सर्वोऽप्ययं चाणक्यकूटनीतिप्रयोगो व्याकोपितः स्यादित्या
शयेन प्रत्युत्पन्नमतिर्भगुराय आह भवत्येव । शकटसागमनं
परिहरामीत्यर्थः ।
कुमार, न कदाचिदिति । अमात्येन लेखितमपि स्खेन लिखितमपि
स्वामिद्रोहभयान्न कथयिष्यतीत्यर्थः । अतः प्रतिलिखितमिति । एतमर्थं
१ सयड° R. G. E. २ B. N. read °स्तहि and B. E. N. add लिखितः
after सयैव. ३ °सालो. P; and B. N. R. A. G. add त्ति at the end of
bhis speech. ४ आत्मग° E.; °माचार्यं for मार्च G. and M. R, E, read
चाणक्यस्य प्र°.५ A. P. read before this भवत्वेवम्; B. N. read आगत्य
शकटदसो वा सोयं लेख इति प्रत्यभिज्ञाय पूर्ववृत्तं प्रकाशयेत् । एवं सति संदिहानो
मलयकेतुरस्मिन्प्रयोगे लथादरो भवेत् ॥ ६ °त्यराक्षस्य B. N.; °त्यपुराज्जतो (?)
राक्षापेक्षया मया &C, IE, लिखित इति B. G. N, ७ अतोन्यलि° B. N.; अतोलि'
G; यतोलि° .; लिखितान्तरं H.; प्र° M. N. यतो ;
ततः .; Bed before वर्ण°
B. N. read एतत्सर्वम् for एतम्; 2. G. have एनमः R. E. om. वि
R. H.
in विभावयिव्यति.
पृष्ठम्:Mudrarakshasa.pdf/२४१
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
