पृष्ठम्:Mudrarakshasa.pdf/२३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
पञ्चमोऽङ्कः ।

 राक्षसः-( विलोक्य[१] ।) अये, सिद्धार्थकः । भद्र, किमिदम् ।

 सिद्धाथर्कः--( [२]सबाष्पं लज्जां नाटयन् ।) पसीददु अमचो । [३]ताडीअन्तेण मए ण पारिदं रहस्सं धारिदुं । (क)

 राक्षसः--भद्र, कीदृशं [४] रहस्यामिति न खल्ववगच्छामि ।

सिद्धार्थकः–[५]णं विष्णवेमि ताड़ीअन्तेण मए ( इत्यद्धोंक्ते समयमधोमुखस्तिष्ठति ।) (ख) ।

 मलयकेतुः--भागुरायण, स्वामिनः पुरस्ताद्गीतो लज्जितो [६]वा नैप कथयिष्यति । [७]स्वयमेवार्यस्थ कथय ॥

 भागुरायणः-यदाज्ञापयति कुमारः । अमात्य, एष कथयति [८]यथाहममात्येन लेखं दत्वा वाचिकं संदिश्य चन्द्रगुप्तसकाशं प्रेषित इति ।


 ( क ) प्रसीदत्वमात्यः । ताड्यमानेन मया न पारितं रहस्यं धारयितुम् ।

 ( ख ) ननु विज्ञापयामि ताड्यमानेन मया ।


 ‘ननु विज्ञापयामि ताडीअन्तेण' इति अस्यार्धोक्तस्य पूरणवाक्यम् 'एवमतिताड्यमानेन' इति वक्ष्यमाणं द्रष्टव्यम् ।


  1. Om, P. and E, which also om. अ...कः; R. reads सि... क and G.om. भ...म्.
  2. Om. E.; पसीददु twice in B. N. G. which also read प्प for: प°
  3. अमञ्च before this B. E. N.; अमञ्चस्स before रहस्सं B; A. reads धारइदुं and G. धारयिदुं
  4. तत् before this B. N.
  5. ननु B. N; E. omits all this from मए down to Siddhárthaka's next speech. N. G. add here ण पारिदM रहरस्सं धारिदं अमच्चस्स.
  6. °जितश्च B. E. N. For नैप A.reads नैव; भीतलज्जितो H.
  7. B. E. N. read अतः and G. यतः before this.; B. E, N. G. read आर्याय for आर्यस्य.
  8. °त्यराक्षसेन B. E. N.; अहम् om. P; च before संदिश्य B. E. N. H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३८&oldid=327589" इत्यस्माद् प्रतिप्राप्तम्