पृष्ठम्:Mudrarakshasa.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
पञ्चमोऽङ्कः।

प्रस्थातव्यं पुरस्तात्खश[१]मगणैर्मामनु व्यूह्य सैन्यै-
 गन्धारैर्मध्ययाने सयवनपतिभिः संविधेयः प्रयत्तः।
पश्चात्ति[२]ष्ठन्तु वीराः शकनरपतयः संभृताधीणहूणैः
 कौलू[३]ताद्यश्च शिष्टः पथि पथि वृणुयाद्राजलोकः कुमारम् ॥११॥

 प्रियंवकः त[४]ह इति । ( निष्क्रान्तः ) (क)

( प्र[५]विश्य ।)

 प्रतीहारी-जेदु अमच्चो । अमच्च, इच्छदि तुमं कुमारो पेक्खिदुम् । (ख)  राक्षसः-भद्र, मु[६]हूर्त तिष्ठ । कः कोऽत्र भोः।

( प्रविश्य )

 पुरुषः---आणवेदु अमच्चो । (ग)

 राक्षसः--उ[७]च्यतां शकटदासः । यथा परिधापिता कुमारेणाभरणानि [८]वयम् । तन्न युक्तमनलंकृतैः कुमारदर्शनमनुभवितुम् । अ[९]तो यत्तदलंकरणत्रयं क्रीतं तन्मध्यादेकं दीयतामिति ।


 ( क ) तथेति ।

 ( ख ) जयत्वमात्यः । अमात्य इच्छति स्वां कुमारः प्रेक्षितुम् ।

 ( ग ) आज्ञापयत्वमात्यः ।


रागहेतवो येपाम् तैः प्राक्परिगृहीतोऽस्माकमुपजापो यैस्तथाभूतैस्तैर्भद्र भटादिभिरापूर्णमिति न संशयितव्यमिति भावः ।


  1. खस B. E. N.; सह M. R. G.; व्यूढ for व्यूह्य B. N. H; व्यूत P.
  2. इच्छन्तु. B. N. H.; संवृताः for संभृताः B. IE. N. The next word is चेदि in B. N. H.; शनR, G.सर्व E.
  3. चो विशि° E.°द्योऽव° H.; परिवृ° for पथि वृ° B. N. B. H.
  4. B. G. and E. read जं अमच्चो (अय्यो E. ) आणवेदित्ति; M, has पुरु° तहे ति; .G.E have पुरु for प्रियं:
  5. On: P; जअइ जअदु for जेदु B. N. (य for अ G. E)°च्चम् for °चच् B. N. omiting तुमम् after wards for which E. has दे
  6. Om. A.
  7. G. adds अस्मद्वचनात् after this; B. E. N. read भद्र शकष्टदासं प्रति (Om. E.) भ्र्हि; R. M. Om. यथा
  8. वयमाभरणं कुमारेण B. N.वय-..णानि कु° E; तदयुक्त° for तन्न युक्त° N. E. ; इदानीमस्माभिः is added before अनलं by A. B. N; इदानीम् is in E. after अन°.
  9. Om. R. M.; यतो E and P. which also has अलंकारत्रयं further on.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३४&oldid=327529" इत्यस्माद् प्रतिप्राप्तम्