पृष्ठम्:Mudrarakshasa.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
पञ्चमोऽङ्कः ।

[१]सो खु ताडिअमाणो कुमारस्स एव्व णिवेदेमित्ति भणा[२]दि । (क)

 मलयकेतुः - तथा भ[३]वतु ।

 सिध्दा[४] र्थकः-( पादियोर्निपत्य ।) अभएण मे पसादं करेदु अज्जो । (ख)

 मलयकेतुः–भ[५]द्र, अभयमेव परवतो जनस्य । निवेद्यतां यथावस्थि[६]तम् ।

 सिद्धार्थकः-णिसामेदु कु[७]मारो । अहं खु अमच्चरक्खसेण इमं लेह देइअ चन्दउत्तसआसं पेसिदो। (ग)

 मलयकेतुः--वा[८]चिकमिदानीं श्रोतुमिच्छामि ।

 सिद्धार्थकः-कु [९]माल,आदिट्टोह्नि अमच्चेण जहा एदे मह


 ( क ) एष खलु ताड्यमानः कुमारस्यैव निवेदयामीति भणति ।

 (ख) अभयेन मे प्रसादं करोत्वार्यः।

 (ग ) निशामयतु कुमारः । अहं खल्वमात्यराक्षसेनेमं लेखं दत्वा चन्द्रगु- प्तसकाशं प्रेषितः ।

 (घ) कुमार,आदिष्टोऽस्म्यमात्येन यथैते मम वयस्याः पञ्च राजानस्त्वया


  1. B. E N. have अज्ज before एसो; ताडि° for °ताडि B. E. N. (?) which add विण्णवेदि after this word; °लस्स for °रस्स A. P; B. N. add स्सयं after कुमारस्स; E अहं; ज्जेव for एव्व B. E. N; एवP; विण्णवेमि for णिवेदेमि E.
  2. om भणादि B.E.N.G.
  3. B. E N. read प्रवेशय for तथा--तु
  4. Before this B. N. and E. read पुरु । जं कुमारो आणवेदित्ति ( E. om. ति ).निष्क्रम्य सिद्धार्थकेन सह प्रविशति (E. has पुनः प्रविष्टः); अभयेन IE.अभयेण P; ]b, om. bhe following मे ; B. E, have कुमारो before पसादं and omit अज्जो at end of the sentence; ID. reads °रेदु for 'रेदु.
  5. ’Twice in B.N; परतो for परवतो A. G; परायत्त B N; . A. havठे तत् before 'निवे'.
  6. P. reads यथास्थितम्; A. य~तः; M . R. यथावस्थितम्.
  7. °लो. P. इदं for इमं R.; देइय G. E; A. P. read °उत्तस्स स for °उत्तस°; B. has सकासं, E. सयसं; B. N. add हि at the end.
  8. B. N. have भद्र before this ; E. अत्र.
  9. कुमार B. E; for next word B. G. read संदि°; °ष्टो for °ट्टो A ;‘च्चरक्खसेण for च्चेण B. G.; B. G. read जधा एते ' for जहा एदे; सम for महू B. E. . which and N. read पिअ (य E. ) after it; the next word is चयस्सा P., वस्यआ N., अवस्सका G., वयलका E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३०&oldid=327182" इत्यस्माद् प्रतिप्राप्तम्