पृष्ठम्:Mudrarakshasa.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
मुद्राराक्षसे


(पुनः प्रवि[१]श्य ) अज्ज्, इअं मुद्दलंच्छिदा पेडिआ तस्स क[२]क्खादो णिवडिदा । (क)

 भागुरायणः--(विलोक्य ।) कु[३]मार,इयमपि राक्षसमुद्राङ्कितैव ।

 मलयकेतुः-- स[४]खे, अयं लेखस्याशून्यार्थो भविष्यति । इमामपि मुद्रां परिपालयन्नुद्धाट्य दर्शय ।

( भागुरायणस्तथा कृत्वा दर्शयति )

 मलयकेतुः-(विलोक्य ) अये, तदिदमाभरणं म[५]या स्वशरीरादवतार्य रा[६]क्षसाय प्रेषितस् । व्यक्तं चन्द्रगुप्तस्य लेखः ।

 भागुरयणः; कुमा[७]र, एष निर्णीयत एव संशयः । भद्र, पुनरपि ताड्यताम् ।

 पुरुषः--त[८]था । (इति निष्क्रम्य सिद्धार्थकेन सह पुनः प्रविश्य ।)

 ( क ) आर्य, इयं मुद्रालाञ्छिता पेटिका तस्य कक्षातो निपतिता ।


 व्यक्तं चन्द्रगुप्तस्येति । राजार्हाभरणशणाचन्द्रगुप्तं प प्रति राक्षसेन प्रेषित इत्यर्थः ।


  1. E. adds च here; इयं for इअं B. E. N. G. after which B. E. add तस्स ताडीअ (डिय ®.) मणस्स णाम (om. E.)पेडआ for पेडिया A., पेडिआ M, °लंछियपिसविया E.; पसेविआ H.; B.G. read लक्खिदा for लंच्छिदा adding आहरण before पे.°
  2. त...दो Om. in B. E. N. G; निब° for णिव° E.णिब दिदा A. P.ताडिअंतस्स after णिव° in N
  3. Om R.
  4. Om. B. E. N. R.स लेखो अशू° for लेखस्याशू° E.
  5. B. E. N. add यत् before this; M.om. this.
  6. A. P.G, add यत् after राक्षसाय,E adds. आसीत् after प्रेषितं;B. N. add अयम् before लेखः.
  7. Om.R. G. E; B. E. N. G.om. एव; G.adds न before संश°, M. has मया before निर्णीं°
  8. तहेति M. R.; जं अज्जो आणवेदित्ति B. E. N.; °ष्क्रान्तः for °ष्क्रम्य E; सि-हृ om. in B. E. N;G. has °शति for °श्य; B. adds च after that.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२९&oldid=326985" इत्यस्माद् प्रतिप्राप्तम्