एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चमोऽङ्कः । . २३७ भागुरायणः- भद्र, तत्किमगृहीतमुद्रः कटकान्निष्ॠामसि । सिद्धार्थकः-अज्ज,कज्जगोरवेण तुवराविदोहिा। (क) भागुराथणः--कीदृशं तत्कार्यगौरवं यद्राजशासनमुल्लङ्घयति । मलयकेतुः-सँखे भागुरायण, लेखमपनय । भानुरायणः--( सिद्धार्थकहस्तादॄहीत्वा पत्रमुद्रां दृष्टा।)
कुमार,अयं लेखः । राक्षसनामाङ्कितेयं मुद्रा । मलयकेतुः-मुद्रां परिपालयन्नुद्धाट्य दर्शय । ( भागुरायणस्तथा कृत्वा दर्शयति ।) मलयकेतुः-( वाचयति ।) स्वस्ति यथास्थानं कुतोऽपि कोऽपि कमपि पुरुषविशेषमवगमयंति । अस्मत्प्रतिपक्षं निराकृत्य दर्शिता कापि सत्यता सत्यवादिना । सांप्रतमेतेषामपि प्रथममुपन्यस्तसंधी-
(क) आर्य, कार्यगौरवेण त्वरायितोऽस्मि ।
मुद्रां परिपालयन्निति लेखस्य धारणपेटिकायाश्च मुद्रापरिपालनं राक्ष- समुद्रया सह संवाददर्शनार्थम् । स्वस्ति यथेति । अस्मत्प्रतिपक्षस्य चाणक्यस्य निराकरणं पूर्वमेव त्वया प्रतिज्ञातमासीत् ।
१ Om. P, ॰त्किमर्थमगृ° B. E. N. G, त्किंं न गृ° P;कटान्नि° G. २ गौर° E. G; तुराविदो for तुवरा° N; ‘हिा तुवराइदो B. E. (वि for इ ); G. has तुरवामो. ३ °यसि B. & M. om. स ...ण; E. om. सखे; मुपान° for 'मपन° B. N.; सपनीय G; B. N. add after this सिद्धा' । भागुरायणाय लेखमर्पयति . ५ B. E. N. read लेखं before गृही॰'; B. E. N. om. पत्र ६ साङ्केयं E. ७ °न्नुदूेश्य G.न्नुदूेष्यृ E, ८ B. N. add गृहीत्वा before this; G. om. this; स्थाने forस्थानं B.E.N. G; कृतोऽपि om. in E. ९ P. adds यथा here; °स्मदिूपक्षं for °स्मत्प्र तिपक्षं B; B. E. G. om. कापि. १० N. and P. om. सत्यता; B. reads सत्यवा- दितां सत्यवता; E. agrees omitting सत्यवता; B. N. read एषाम् for एतेषाम्.