पृष्ठम्:Mudrarakshasa.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
पञ्चमोऽङ्कः।


(प्रकाशम् ।) का ग[१]ई । सुणादु साबगो । अस्थि दाव अहं मन्दभग्गो पुढमं पाडलिउ[२]त्ते अहिणिवसमाणो लक्खसेण मित्तत्तणं उवगदे । तहिम् अ[३]वसले लक्खसेण गूढं विबसकण्णआपओअं उप्यादि अघादिदे पच्चदी[४]सले। (क)

 मलयकेतुः-(सबाष्पमात्मगतम्) कथं राक्षसेन घातित[५]स्तातो न चाणक्येन ।

 भागुरायणः-भदन्त, त[६]तस्ततः ।

 क्षपणकः-तदो हगे[७] लक्खसस्स मित्तन्त्ति कदुअ चाणक्कहद-


 ( क ) का गतिः । शृणोतु श्रावकः ।-अस्ति तावदहं मन्दभाग्यः प्रथमं पाटलिपुत्रे अधिनिवसन् राक्षसेन मित्रत्वमुपगतः । तस्मिन्नवसरे राक्षसेन गूढं विषकन्यकाप्रयोगमुत्पाद्य घातितः पर्वतेश्वरः ।

 ( ख ) ततोऽहं राक्षसस्य मित्रमिति कृत्वा चाणक्यहतकेन सनिकारं नगरा-


 घातित इति । मम हस्तेनेति शेषः ।


  1. ‘दी for ईB. E. N. G.B. N. add एसे णिवेदेसि; सुणोदु for सुणाडु E.; सुणाउ. N.; सावका for सावगो B. E.सावगे G; साबगT N.; सावओ M; अस्थ for अस्थि A; ताव for दाव G; for अहं B. N. Yead हो, G. हरगे, E. गेहे°भTओ for °भगो M. A.; भाएR.; भग्गे G.; अधण्णो B; प° for पु° B. B. N. G
  2. पाडली M. P; बाडली A.; पा-युते B. R. M.निवसमाणो for अहि-णो B. N.; अहिणिचस्स्रमाणेण G.; अहिणिवसन्तेण M. R.; रक्खस्स for लक्खसेण B. N. IE.; उपग° for उव° P.; अवग° G; उबगहे E.B. E. N. add च after तर्हि.
  3. अन्तले E.; °लेन for °सण D.; °uणाप° for °ण्णआप° B. IE, N.A.; °ण्णयाप° G; समुप्पा' for उप्पा ' B. N.° पाइअ G; पाइय E; दो for दे A. P.; चाचा before घादिदे in E.B. IE, N. read देवे after it.
  4. M. G. read °सरे; R. ‘देखरे; E. षवदी.°
  5. om. तातः
  6. R. om. one ततः
  7. हगो M. P.; ही R; हदगे G.; गहेE.; P. R. om. स्स; G. has नि instead. Om. ति. B. N.; इति for त्ति P.; मित्तेति A; मित्तति E. which has कालिय for कदुअ दुकेण for °एण A. P; °गेण G. E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२०&oldid=325929" इत्यस्माद् प्रतिप्राप्तम्