पृष्ठम्:Mudrarakshasa.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
मुद्राराक्षसे

 प्रतीहारी–कु[१]मार, एसो खु कडआदो णिक्कमिदुकामाणां मुदासं[२]पादणं अणुचिद्धि । ( क )

 सलयकेतुः—विजय, मुहूर्तमसं[३]चारा भव यावदस्य पराक्रुखस्यैव पाणिभ्यां नयने पिदघमि ।

 प्रतीहारी—जं कुमारो आणवेदि ।( ख )

( प्रविश्य )

 पुरुषः --अज्ज, एसो खु खवणओ मु[४]द्दणिमित्तं अज्जं पेक्खि[५]दुमिच्छदि । ( ग )

 भागुरयण:‌--- प्र[६]वेशय ।

 पुरुषः -त[७]था ।( इति निष्क्रान्तः ।)

( प्रविश्य )

 क्षपणकः—धम्मसि[८]द्धि सावगाणं होदु । (घ )


 ( क ) कुमार एष खलु कटकान्निष्क्रमितुकामानां मुद्रासंप्रदानमनुतिष्ठति ।

 ( ख ) यत्कुमार आज्ञापयति ।

 ( ग ) आर्य, एष खलु क्षपणको मुद्रानिमित्तमायै प्रेक्षितुमिच्छति ।

 ( घ ) धर्मसिद्धिः श्रावकानां भवतु ।


 विजये मुहूर्तमिति । अनेन मलयकेतोरतिबालिशत्वं भागुरायणस्य चैवं तद्वशीकरणप्रावीण्यं च सूचितम् । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविप्यतीति पूर्वमुपक्षिप्तस्य जीवसिद्धिना संप्रति क्रियमाणस्य मलयकेत्वतिसंधानरूपस्य महाप्रयोजनस्यावसरनाय चेदं कविसंविधानमित्यवधेयम् ।


  1. °ल (E. °या 'टु for "आो D, खू° for ° E; ‘मस्य for ‘माणं B.N
  2. संपदनाधिआरे B. N.; संपाथणं G.
  3. निभृतपदसंचारी. D. E. N.; नि..°चरा.(;. °चारो A. P; च added after °स्य P.; निभृतपदसंचार
  4. भासुरकः .: निक्खसणमुद्दा° for मुद्द° E.
  5. प R.
  6. भासुरक before this तहेति D.
  7. R, BJ.; भासु । जं अन्न आणवेदित्ति. B. N.
  8. यिद्वि. B. N. G; क्षिप्त ];धर्मविी. E; सत्रकाणं for साचगाणं B. and सावकंंणं. before धम्म‘ ; होदु For G.E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१७&oldid=325657" इत्यस्माद् प्रतिप्राप्तम्