++
चतुर्थोऽङ्कः ।
२११
स्रोत:खातावसीदत्तटमुरुदशनैरुत्सादिततटाः
शोणं सिन्दूरशोणा मम गजपतयः पास्यन्ति शतशः ।।१६।
अपि च ।
गम्भीरगर्जितरवः स्वमदाम्बुमिश्र
मासारवर्षमिव शीकरमुद्भिरन्त्यः ।
विन्ध्यं विकीर्णसलिला इव मेघमाला
रुन्धन्तुं वारणघटा नगरं मदीयाः ॥ १७ ॥
( इति भागुरायणेन सह निष्क्रान्तो मलयकेतुः । )
रक्षस्थः कः कोऽत् भोः ।
( प्रविश्य )
पुरुषः—-आणवेदु अमच्चो । ( क )
रक्षसः-प्रियमवद्क्, सांवत्सरिकणाम् द्वारि कस्तिष्ठति ।
पुरुषः--वखर्चणओ । ( ख )
( क ) आज्ञापयतु अमात्यः ।
(ख) क्षपणकः ।
गम्भीरेति । नगरं पुष्पपुरं वारणमेघमालयोः पूर्योपमा ।। १७ ।।
१ श्चोता°G.; यदनै° for दशनै° P.; रदनै° N. R.; दनै° A. २ °यो यास्यन्ति
A. P.; पास्यन्तु M. R. ३ समद° M. R. ४ सीकर B. N.; झिरन्तः A. M. P. R.
५ रोत्स्यन्ति B. E. N. () H. ६ E. om. bhis; M. R, have सह before
भानु°; G, has सभागुरायणो. ७ सांवत्सराणा A.; °रीणाम् R, B. E. N. have
ज्ञायताम् before bhis and G. B. have मध्ये after it. ८ प्रियंव°. B. B. N.
After this B. N. H. have जं अमच्चो आणवेदिति निष्क्रम्य क्षपणकं दृष्ट पुनः
प्रविश्य च। अमच्च एसो क्खु संचरसारिओ क्खपणओ; E. and G. agree; G.
coading इति £or ति; both om. क्ष-झ्; G. om. च; both reading च for
र and G. reading ष and E. क्ष for ळ in खवणओ.
पृष्ठम्:Mudrarakshasa.pdf/२००
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
