चतुर्थोऽङ्कः ।
२०५
कौटिल्यः कोपेनोऽपि ख्य्म्भएचरन्ङ्यतदु ख्प्रतएग्यो
दैवत्तीर्णप्रतिज्ञः पुनरपि न करोत्यायतिग्लानिभीतः ॥१२॥
राक्षसः-“शैकटदास, एवमेतत् । गच्छ विश्रामय करभकम् ।
शकटदासः- तथा । ( इति पॅरुषेण सह निष्क्रान्तः ।)
राक्षसः--अहमपए कुमारं द्रष्टुमिच्छामि ।
मलयकेतुः- अहमेवर्यं द्रष्टुमागतः।
राक्षसः- (नाट्येनावलोक्य ।) अये कुमारः । ( आसनादु
त्थाय । ) इदमासनम् । उपवेष्टुमहर् कुमारः ।
मलयकेतुः- अयमुपविशामि । उपविशत्वार्यः । ( यथार्हमुप
विष्टः।) आर्य, अपि सा शिरोवेदना ।
राक्षसः- कुमार्,र्र्कुंमारकुमारस्याधिराजशब्देनातिरस्कृते कुमारशब्दे
कुतो मे शिरोवेदनायाः सह्यत ।
मलयकेतुः- उरीक्रुतमेतदार्येण न दुष्प्रापं भविष्यति । तकि
क्लेशो यस्यां तादृशी प्रतिज्ञा यस्येति बहुत्रीहिगर्भा बहुत्रीहिः । आयति-
ग्लानिभीतः प्रतिज्ञातार्थनिर्वहणक्लेशासहिष्णुः प्रतिज्ञालेशं बहुधानुभूय
पुनः प्रतिज्ञां कर्तुं बिभीयादित्यर्थः ॥ १२ ॥
१ कोपितोपि. . H; B. has स्वयमतिचरणे तदुःखः प्रतिज्ञाम्B, स्त्रयमभि
चरणे दृष्टदोषः प्रतिक्षम्N. G. agree with text, N. Yeading °चरण° for
°चरण° and G. °चरणाज्जात for चरणज्ञातस्त्रयसीभिचरणे ज्ञातदुःखप्रतिज्ञां H.
२ B, B. N. G. H. road पूर्ण for तीर्थे; ज्यानि for ग्लानि B. N. H. ३ सखे
before this B. N; B. E. N. have तत् before गच्छ. ४. यदाज्ञापयत्यमात्य
इति करभकेण B.E. N; G. agrees reading पुरुषेण for करभकेण. ५ R. M.
om. एव; A. G. P. 2ead अपि for it; G. om. द्र-तः ६ B. N. (e) add
वागतःB• आगतः. ७ अहनु° B. N; B. adds स्वयम् ; B. N.
before उपवि
Tead इति यथासनमुपविष्टै for यथाहैं; E. G. agree omitting इति. ८ Om.
1. ९ Om. B. E. N. (; स्याद्यराज for स्याधिराज° G; B. adds अद्यापि
before अतिरस्कृते. १० B. B. N. (€) read कुतः for कुतो मे; A. P. read
कुतो. ११ दूरीकृत.° G, N. (s); P. B. ‘उररीकृत; B. स्वयमुरीकृत; M. अरीकृत ;
G, om, एतत् 18
पृष्ठम्:Mudrarakshasa.pdf/१९४
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
