पृष्ठम्:Mudrarakshasa.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
मुद्राराक्षसे


 ह्वयिष्यति । सर्वथा चाणक्यचन्द्रगुप्तयोः पुष्कलात्कारणाद्यो विक्ष्लेष[१] उत्पद्येत स आत्यन्तिको भविष्यतीति ।

 करभकः--[२]अत्थि अण्णं वि चन्दउत्तस्स कॊवकारणम् । उवेक्खिदो णे[३]ण अवकमान्तो मलअकेदू अमच्चरक्खसो त्ति । (क)

 राक्षसः-[४]शकटदास, हस्ततलगतो मे चन्द्रगुप्तो भविष्यति । इ[५]दानीं चन्दनदासस्य बन्धनान्मोक्षस्तव च पुत्रदारैः [६]सह समागमः ।

 मलयकेतुः--सखे भा[७]गुरायण, हस्ततलगत इति व्याहरतः कोऽ[८]स्याभिप्रायः


 ( क ) अस्त्यन्यदपि चन्द्रगुप्तस्य कोपकारणम् । उपेक्षितोऽनेनापक्रामन्मलयकेतुः अमात्यराक्षस इति ।


 आत्यन्तिक इति । दृढः अप्रतीकार्य इति यावत् ।


  1. Om. A. P; B. E. N. G. read उत्पद्यते for ॰द्येत. A. P. om. इति; G. bas भवति; E. भवतीति.
  2. अमच्च before this B. E. N. G. For अण्णं वि G. has अण्णाइं वि, B.E.N. अण्णइं पि, E. अन्नाइ omitting च also in चन्द°; चाणक्क before कोव° E.; कोप° A. P.; कालणम् R.; कारणाइभ्. B. E. N. G; B. N. add चणक्के. After which B. N, add राक्ष॰. किंं किम् ।कर° जधा पढमं दाव उवेक्खिदो &c.,P. reads उपेक्खि° and G. उवेक्षि॰.
  3. B. N. read अणेण; G.E.om.म and A. P. read न्दो for न्तो in next word; कुमारो before मलअ° B.E.N;B. N. read मलयकेतू ; G.E.read मलयकेदू. For न्ति at the end of the speech B.N. read अ.; R.E.अन्ति.
  4. B.N.have सहर्षम् । सखे before this,G. E.सहर्षम् only; B.E.N. have हन्त after, this,संप्रति for मे.B.N;E.has it before मे.
  5. B. N. have शकट° before, this; G,Om. बन्धनात् and B.N. read भवताम् for तव
  6. For दान्ह E, reads कलत्रेण. After समागमः B.N. add जीवसिद्धिप्रभृतीनां केशच्छेदः ॥ भागु । आत्भगतम् । जातः सत्यं जीवसिद्धेः केशच्छेदः.
  7. om. G.A.P,B.N. add मे संप्रति चन्द्रगुप्तो भविष्यति after हस्ततलगतः G.adds मे चन्द्रगुप्तः only. E. adds संप्रति only and then om.all from इति to अपकृष्टस्य in the next speech.
  8. B. N. add अयम् after कः.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९१&oldid=324260" इत्यस्माद् प्रतिप्राप्तम्