पृष्ठम्:Mudrarakshasa.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
चतुर्थोऽङ्कः ।


पोर[१]जणस्स परितोसं समुप्पादअन्तेण रण्णा आघोसिदो कौमुदीम[२]होसयो । सो अ चिरकालपरिवहृमाणो जणिदपरिचओ अभिमदवधूजणसमागमो विअ ससिणेहं भा[३]णिदो णअरजणेण । (क)

 राक्षसः--( सबाष्पम् ।) हा देव नन्द,

कौमुदी कुमुदानन्दे जगदनन्दहेतुना ।
कीदृशी सति चन्द्रेऽपि नृपचन्द्र त्व[४]या विना ॥ ९ ॥

 करभकः ते[५]दो सो लोअलोअणाणन्दभूदो अणिच्छन्तस्स


समुत्पादयता राज्ञघोषितः कौमुदीमहोत्सवः । स च चिरकालपरिवर्तमानो जनितपरिचयोऽभिमतवधूजनसमागम इव सस्नेहं मानितो नगरजनेन

 ( ख ) ततः स लोकलोचनानन्दभूतोऽनिच्छत एव तस्य निवारितस्क्ष्चाण-


 चिरकालेति । चिरकालाद्वहोः कालात्परिवर्तमानः परितो वर्तमानो जायमान: जनितपरिचयः परिचितपूर्व इत्यर्थः।

 कौमुदीमहोत्सवः कुमुदानन्दे कुमुदानां कुवलयानां आनन्दजनके चन्द्र कोः पृथिव्या मुदमानन्दयति समर्धयति कुमुदानन्दे चन्द्रगुप्ते सत्यपि ताभ्यामप्यतिशयितेन सकलजगदानन्दहेतुना त्वया विना कीदृशी व्यथेत्यर्थः । व्यतिरेकालंकारः ॥ ९॥

 अनिच्छत इति । अनिच्छन्तमनादृत्येत्यर्थः । ‘षष्टी चानादरे' इति षष्टी


  1. पौर A. P. E, परिओसम् B. N.; परिदो° G.; परिदोऽसम् E. For द G.reads अ, E. य; B. and N. om. it. For रण्णा G. E. read चन्दउत्तहदगेण; B.N. चन्दउत्तेण; आघोसिओ for आधोसिदो A. P. E; B. N. add कुसुमउरे, E.कुपुरे after this; R. reads कोमु° for कौमु
  2. महूस°A. सहूस्स E.; महोत्स° P. ;महोस्स B. N. For सोअ P. has सो, B. N.सोवि, G. अ; आल for काल B. N. For पिरवड्° B. E. N. read पवत्त'. For °माणो B. N. G. E. read °माण°; परिओसो for परिचओ B. E. N. G.; परिचिज R.; चिरआलष्पवत्तणजणिद परिदोसो H. For अभि following B. N. read अहि.° For वधू B. E. N. G. read बन्धु, M. R. वहू. For समागमो M. R. read समाअमोर
  3. बहु before this. B. E. N. G.; माणिओणाअर° A. P.माणिद्रोणायर° G. E.
  4. After विना E; B. G. N. H. have भद्र ततस्ततः after this stanza.
  5. B. E. N. have अमच्च before this; P. G. om. लोअ. For °णाणन्द° B. G. N. read °णानन्द°; E. has रायलोयलोयणणन्द. For भूदो; N. (s) has भूओ; A. P.read भूतो. In the next word A. P. read अनिच्छ.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९०&oldid=324259" इत्यस्माद् प्रतिप्राप्तम्