पृष्ठम्:Mudrarakshasa.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मुद्राराक्षसम् ।


चतुर्थोऽङ्कः।


( ततः प्रविशत्य[१]ध्वगवेषः पुरुषः )

 पुरुषःही ही मा[२]णहे ही माणहे । (क)

 राअणिओ[३]ओ महिओ को णाम गआगअमिह करेइ ।

 अट्टाण[४]गमणगुच्वी पहुणो अण्णा जइ ण होइ ॥ १ ॥ (ख)


 (क) आश्चर्यमाश्चर्यम् ।

 (ख) राजनियोगो महीयान्को नाम गतागतमिह करोति ।

 अस्थानगमनराव प्रभोराज्ञा यदि न भवति ॥ १ ॥

 अथ चतुर्थेऽङ्के राक्षसचारसंवादरूपाल्पा कथा प्रकरी कथ्यते । ही हीमाणहे इति । अयं निपातसमुदाय आश्चर्येद्योतकः ।

 ‘जोअणसअसम हिअ’ इति कश्चिस्प्रथमपादे पठः । योजनशतसमधिकं यथा तथेति क्रियाविशेषणम् ।

 अस्थानगमन इति । अस्थाने अकाण्डे एव गमने प्रस्थानविषये गुर्वा अनतिक्रमणीया ॥ १ ॥


  1. चेशः B. N.
  2. B.E। oं, first ही; N. (s) reads हाहा R.E om. second हीमा.
  3. G.N.H. read जोअणसअम् समहिअम्; B. धिअम्; E ditto reading य for अ in this; गदागर्दै B; गआगत° N.; गयागअ° G; गयागय° E; गआगआ R.; गआगआइ M; E. om. इह following and P. and A. read एह; for करेइ A.P. read करेदि; N.E. करिज्ज; G. करेजः
  4. अस्था°B.E.N.G; for गुब्वी at the end of the compound P. has गुर्वी, B.N. गुरुई, E। गुरेद्रे (?). In the next word A.P. read भु for हु G. reads होजइ, E हुज्जइ, for होइ; E. has also अन्ना जइ for अण्णा जइ‌।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७९&oldid=323410" इत्यस्माद् प्रतिप्राप्तम्