मुद्राराक्षसम् ।
चतुर्थोऽङ्कः।
c©xe००८
( ततः प्रविशर्ध्वगवेषः पुरुषः )
पुरुषःही ही माणहे ही माणहे । (क)
राअणिओओ महिओ को णाम गआगअमिह करेइ ।
अट्टाएँगैमणगुच्वी पहुणो अण्णा जइ ण होइ ॥ १ ॥ (ख)
(क) आश्चर्यमाश्चर्यम् ।
(ख) राजनियोगो महीयान्को नाम गतागतमिह करोति ।
अस्थानगमनराव प्रभोराज्ञा यदि न भवति ॥ १ ॥
अथ चतुर्थेऽङ्के राक्षसचारसंवादरूपाल्पा कथा प्रकरी कथ्यते । ही
हीमाणहे इति । अयं निपातसमुदाय आश्चर्येद्योतकः ।
‘जोअणसअसम हिअ’ इति कश्चिस्प्रथमपादे पठः । योजनशतसमधिकं
यथा तथेति क्रियाविशेषणम् ।
अस्थानगमन इति । अस्थाने अकाण्डे एव गमने प्रस्थानविषये गुर्वा
अनतिक्रमणीया ॥ १ ॥
।
१ चेशः B. N. २ B.E। oं, first ही; N. (s) reads हाहा R.E om.
second हीमा. ३ G.N.H. read जोअणसअम् समहिअम्; B. धिअम्; E ditto
reading य for अ in this; गदागर्दै B; गआगत° N.; गयागअ° G; गयागय° E;
गआगआ R.; गआगआइ M; E. om. इह following and P. and A. read
एह; for करेइ A.P. read करेदि; N.E. करिज्ज; G. करेजः ४ अस्था°B.E.N.
G; for गुब्वी at the end of the compound P. has गुर्वी, B.N. गुरुई, E।
गुरेद्रे (?). In the next word A.P. read भु for हु G. reads होजइ, E
हुज्जइ, for होइ; E. has also अन्ना जइ for अण्णा जइ।
पृष्ठम्:Mudrarakshasa.pdf/१७९
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
