पृष्ठम्:Mudrarakshasa.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
तृतीयोऽङ्कः।

 राजा -- (आत्मगतम् ) एवमस्मासु गृह्य[१]माणेषु खकार्यसिद्धिकामः [२]सकामो भवत्वार्यः। (प्रकाशम्।) शोणोत्तरे, अनेन शुष्कक लहेन शिरोवे[३]दना मां बाधते। शयनगृहमादेशय।

 प्र[४]तीहारी-एदु एदु देवो। (क)

 राजा -- ([५]आत्मगतम्।)

आर्याज्ञयैव मम लङ्घितगौरवस्य
 बुद्धिः प्रवेष्टुमिव [६]भूविवरं प्रवृत्ता ।
ये सत्यमेव हि[७] गुरूनतिपातयन्ति
 तेषां कथं नु हृदयं न भिनत्ति लज्जा ॥ ३३ ॥

(इति निष्क्रान्ताः सर्वे)

तृतीयोऽ [८]ङ्कः।


(क) एतु एतु देवः ।


 एवमिति। एवमावयोः कृतेऽपि (कृतकेऽपि) विरोधे लोकैस्तथ्यत्वेन गृहीते आयेचिकीर्षितो मलयकेतुराक्षसयोर्विरोधः सुष्ठु संपत्स्यत इति भावः। इदं सिद्धवद्भाविश्रेय:कथनं प्ररोचना।

 आर्याज्ञयैवेति । भूविवरं प्रवेष्टुं लज्जातिशयेन स्वनिल (विल)यमभ्युपगन्तुमिव प्रवृत्तेत्यर्थः। इत्थमत्र नियताप्तिः प्रदर्शिता ॥ ३३ ॥

 इति श्रीत्र्यम्बकयज्वप्रभुवर्याश्रितदुण्ढिराजव्यसयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने तृतीयोऽङ्कः समाप्तः॥


  1. विशङ्कमाणेषु E.; निगृ.° B. N. G.
  2. °कामःस° om. in R; after प्रकाशम् E. has आर्य आर्य शीघ्रम् गच्छ गच्छ। कञ्च°. यदाज्ञापयत्यार्य इति निष्क्रान्तः। राजा। शोणोत्तरे &c. as in text; G. has आर्ये before शोणो°; R. om. अनेन.
  3. शिरोव्यथा G; B. N. P. add तत्.; E, ततः before शयन°; °गृहमर्यमा°. P.; मार्गमा A.
  4. कञ्च° M; P. R, E. om. one. एदु. For देवो R. has देव्वो, B. N. महाराओ.
  5. B. E. N. add आसनादुत्थाय before this; G. om. this all.
  6. वेष्टुमवनेर्विवे° B. E. N. G; G. reads विवरे.
  7. न B. E. N. H. G; E. H.read गुरुम्; For अतिपातयन्ति G. and N. (s) read प्रतिपादयन्ति; B. E. H. प्रतिमानयन्ति.
  8. इति before this in B. N.; इति मुद्राराक्षसनाटके in P. कृतक्कलहः in E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७८&oldid=323370" इत्यस्माद् प्रतिप्राप्तम्