पृष्ठम्:Mudrarakshasa.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
मुद्राराक्षसे


भेदः किलैष भवता सकलः स एव
 संपत्स्यते श[१]ठ तवैव हि दूषणाय ॥ ३१ ॥

( इ[२]ति निष्क्रान्तः )

 राजा -- [३]आर्य वैहीनरे, अतः प्रभृत्यनाहत्य चाणक्यं चन्द्रगुप्तः खयमेव रा[४]ज्यम् करिष्यतीति गृहीतार्थाः क्रियन्तां प्र[५]कृतयः।

 कञ्चुकी -- ( [६]आत्मगतम्। ) कथं निरुपपदमेव चाणक्यमिति, नार्यचाणक्यमिति। हन्त, संगृ[७] हीतोऽधिकारः। अथ वा न खल्वत्र वस्तुनि देव[८]दोषः। कुतः।

स दोषः सचिवस्यैव यदसत्कुरुते नृपः।
याति यन्तुः प्रमादेन गजो व्यालत्ववाच्यताम् ॥ ३२ ॥

 राजा -- ‌आर्य, किं[९] विचारयसि।

 कञ्चुकी -- देव[१०], न किंचित्। दिष्टया देव इदानीं देवः संवृत्तः।


 चाणक्यत इति। दूषणायानिष्टायेत्यर्थः इदं स्वगुणाविष्करणं विचलनम् ॥ ३१ ॥

 इति यत्स सचिवस्यैव दोषः न नृपस्य। व्यालत्वेन दुष्टगजत्वेन गजः वाच्यतां निन्द्यतां यन्तुः प्रमादेनैव याति न खत:। यन्ता शिक्षणेऽवहितश्चेद्गजोऽपि विनीतो वशीभवतीत्यर्थः ॥ ३२ ॥


  1. बत M. R.; स तु G.; for हिय B. N. (r) read विनाशनाय
  2. Om. E. B. E. N. G. add चाणक्यः after निष्क्रान्तः.
  3. Om.G.; अद्य for अतः B. B. N. G.; इतः R.
  4. राज्यकार्याणि B. N. G.कार्याणि E.
  5. Before क्रि° B. N.
  6. स्वग° B. N. G.; एव for सेव B. N. G.; चाणक्यो नार्यचाणक्य इति for चा-ति B. N. G. E; G. has नार्यः; M. om. ना-ति
  7. p. om. सम्; E. reads संहृतो.B. N. सत्यमेव हतो &.; G. om. हन्त and has 'सत्यं संहृताधिकारः खल्वस्मिन् E.
  8. दैवदोषः for देवदोषः R.G.; देवं दोषेणावगन्तुमहार्मि B. N; E. agrees reading दैवम्; B. N. om. कुत:.
  9. Om R; G. reads विचारयति.
  10. नरदेव (?) M; B. N. after किंचित् add विचारयामि। किंत्वेतद्विज्ञापयामि; E. agrees reading चिन्तयामि for विज्ञा.; B. N. add इति after संवृत्तः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७७&oldid=323241" इत्यस्माद् प्रतिप्राप्तम्