पृष्ठम्:Mudrarakshasa.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
मुद्राराक्षसे ।


 चाणक्य: -वृषल, सम्यग्गृहीतवानसि न[१] प्रयोजनमन्तरा चाण[२]क्यः स्वत्रेSपि चेष्टत इति ।

 राजा-आर्य, अत एव शुश्रूषा [३]मां मुखरयति ।

 चाणक्य--वृषल, क्ष्रू[४]यताम् । कल्वर्थशास्त्रकारास्त्रिविधां सिद्धिमुपवर्णययन्ति--[५]राजायत्तां सचिवायत्तामुभयायतां चेति । त[६]तः सचिवायत्तसिद्धेस्तव किं प्रयोजनान्वेषणेन । यतो वयमेवात्र नियु[७]क्त्ता वेत्स्यामः।

(राजा स[८]कोपं मुखं परावर्तयति ।)

( नेप[९]थ्ये वैतालिकौ पठतः )

[१०]क:-


 वत्स्याम इति । वूतुर्धातोर्भविष्यति ऌटि उत्तमपुरुषबहुवचनम् । ‘न वृद्भयश्चतुभ्यैः’ इतीण्निषेधः। ‘वृद्भय: स्यसनोः’ इति परस्मैपदम् । तत्तत्कार्यानुगुन्येन वर्तिष्यामह इत्यर्थः ।


  1. मदाशयम् before this and हि after it B. N.
  2. B. N. B, read अनपेक्ष माण: for अन्तरा; G. अनपेक्ष्य; B. E. N. G. read चाणक्यः not here but after स्वत्रेपि (or सु the reading of E. which also has श्रूयताम् before सुपोपि); For चेष्टते E. has चेष्टिष्यते; P.G.om. इति and B. and N. read रुचिं प्रवर्त थिष्यति for चे-ति.
  3. B. E. N. G. have प्रयोजन before शुश्रूषा and माम् not here but before प्रयो°
  4. om. G; अवधार्यताम् after this R; शास्त्रार्थक° R. For त्रिविधम् B. N. read त्रिविध.
  5. B. E. N. G. have तद्यथा before this.
  6. तत्र E.; तत् B, N. G; B. N. G. have भवतः for तव which E. reads before सचि°; फलान्वे° for प्रयोजनान्वे' B. N. प्रयोजनानामन्वे' G; before यतो B. N. (r) E. have वाड्मनसयोः खेदमुत्पादयितुम् (E. adds फलम् to this);G. N.(s) वाङभनसी खेदयितुम्; G. E, om.यतो.
  7. अभि for नि G .E;वेदिष्यामः for next word R. M; वत्स्याम: A; वत्स्यामः P
  8. सकोप इव B. E. N. G.;परि° for परा' B. E.N. G
  9. ततो before this B. E. N. G;.G. has नेपथ्ये after वैता°
  10. Om A. P. E; प्रथमः M.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६३&oldid=321748" इत्यस्माद् प्रतिप्राप्तम्