पृष्ठम्:Mudrarakshasa.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
तृतीयोऽङ्कः

 चाणक्यः--अहो, राजपरिजनस्य चाणक्योपरि[१] प्रद्वेषपक्षपातः। अथ क्व [२]वृषल: ।  कञ्चुकी--(भयं [३]नाटयन्।) आर्य, सुगाङ्गगतेन देवेनाहमार्य- पादमूलं प्रेषितः ।  चाणक्यः--( [४]उत्थाय ) सुगाङ्गमार्गमादेशय ।  कञ्चुकी-- [५]इत इत आर्यः।

( उभौ परिक्रामतः ।)

 कञ्चुकी—[६]एष सुगाङ्गप्रासादः। शनैरारोहत्वार्यः ।  चाणक्यः—-( नाट्येनावरुह्यावलोक्य च | ) अये, सिंहा[७]सनम्ध्यास्ते वृषलः। साधु[८] साधु ।

नन्दैर्वियुक्तमनपेक्षितराजरा[९]जै-
 रध्यासितं च वृषलेन वृषेण राज्ञाम् ।
सिंहासनं सदृशपार्थिवसंगतं च
 प्रीतिं 9परा[१०] प्रगुणयन्ति गुणा ममैते ॥ १८ ॥


 नन्दैर्वियुक्तमिति । अनपेक्षितराजराजैस्तृणीकृतकुबेरैः। राज्ञां वृषेण श्रेष्ठेन । कुबेरवदतिधन।ढ्यानपि नन्दान्हत्वा तत्पदे यः कश्चिद्योग्यो न स्थापित: किंतु नन्देभ्योऽप्यतिशयितो धीरोदात्तत्वादिमहाराजगुणोत्तरश्च- न्द्रगुप्तोऽभिषेचितः। अत: सिंहासनं योग्यपार्थिवसंगतं जातमिति शेषः।।


  1. क्यस्यो B. E. N. G.; P. om. प्र; G. reads महान् for प्रद्वेप; B. N. read वि for प्र.
  2. तिष्टति after this B. N. G; E. has क्व after वृ° .
  3. G. E. om. भ-न् G. om. आर्य; प्रसाद before गतेन B. E. N. G; आर्यस्य E; A.om. पाद.
  4. नाव्येन before this P; B. E. N. G. have कञ्चुकिन् after this and प्रासाद after सुगाङ्ग;G.E.om.मार्ग and R. reads आदर्शय.
  5. P. R.om. one इतः; M. E. आर्य; B. N. add इति before उभौ.
  6. अयम् B. N.;आर्यामुम G.; परिक्रम्य कञ्चुकी । आर्यायम् E; °सादं शनैः &c. G.; E. also has शनैः twice; °रारोढुमर्हत्यार्यः B E. N. G.
  7. वि for अव G; B. E. N. G. after च add सहर्पमात्मगतम्; °सनमा° A.
  8. B. N. G om. one साधु further on.
  9. वृतैः B. N. H
  10. भृशम् for पराम् G; प्रीतित्रयम् E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६०&oldid=321705" इत्यस्माद् प्रतिप्राप्तम्