पृष्ठम्:Mudrarakshasa.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
मुद्राराक्षसे


 राक्षसः-( सहर्षम्।) स[१]खे विराधगुप्त, गच्छ त्वमनेनैवाहितुण्डिकच्छद्मना [२]पुनः कुसुमपुरम् । तत्र मे प्रियसुहृद्वैतालिकव्यञ्जनः स्तनक[३]लशो नाम. प्रतिवसति । स त्वया मद्वचनाद्वाच्यः यथा चाणक्येन क्रियमाणेष्वा[४]ज्ञभडगेषु चन्द्रगुप्तः समुत्तेजनसमर्थैः श्र्लोकैरुपश्र्लोकयि[५]तव्यः। कार्य चातिनिभृतं करभकहस्तेन संदेष्टव्यमिति ।

 विराधगुसः-यदज्ञापयत्यमात्यः। ( इति निष्क्रान्तः । )

 पुरुषः--( प्रविश्य |) अ[६]मच्च, एसो खु सअडदासो विण्णवेदि एदे खु[७] तिण्णि अलंकारसंजोआ विक्कीअन्दि । ता पच्चक्खीकरेदु अमच्चो । (क)


 (क) अमात्य, एष खलु शकटदासो विज्ञापयति एते खलु त्रयोऽलंकारसंयोगा विक्रीयन्ते । तस्मात्प्रत्यक्षीकरोत्यमात्य इति ।


 ममानुभव इति । इत्थं तत्रत्यवृत्तं मयानुभूयैवागतमित्यर्थः । इदमपि बीजान्वेषणम् ॥

 अलंकारसंयोगा इति । अलंकारसंयोगा: सम्यग्घटिताः अलंकारा इत्यर्थः । इदमपि बीजान्वेषणम् ।


  1. E. has before this प्रियं नः; G. om, गच्छ; B.N. have तद्वच्छ; B.N.G.om.' एव; A. M. read एतेन for अनेन.
  2. ०m. A. P. B; E. N. add एव after कु-म्; G. adds एव व्रज; G. has स before तन्न; B. N. G. have हि after it; B, om, ने and B. E. N. G. om. प्रिय; व्यञ्जनकस्तनक° °P.
  3. B.E.N. have °कलसो; यथा° om.'G.
  4. आ° for ष्व° N. (s); सत्या° °G. Both om.षु in भड्गेषु; B. E.N. G. add. त्वया after चन्द्रगु° in next word. B. N. have रूपैः for समर्थैः; G. om. it.
  5. B. N. add इति here;G, om. 'अति; E. reads चतिनिवृत्तम्; G. E. om. न in next word.
  6. जयदु २ आमच्चो E; जयदु २ अज्जो G; जअदु जअदु अम°. B; जअदु जअदु अजो N.; B. E. N. G.om. एसो खु; E. reads सगड
  7. om. G; विसेस for संजोआ B.; संजोडा G; योडिया E. which has तिन्नि' after this omitting तिण्णि before; B. A. N. in next word read 'क्कीअन्ति; क्कीयन्ति E.क्रियन्ति G;.P. has जा for ता before पच्चो'; करेउ N. (s) R. G. E. M. add ति after अमच्चो.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४५&oldid=321572" इत्यस्माद् प्रतिप्राप्तम्