पृष्ठम्:Mudrarakshasa.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
द्वितीयोऽङ्कः ।


[१]गर्भ्रष्टलक्ष्यं पतता यत्रतोरणेनाकृष्टकृपाणीच्यग्रपाणिरनासादयन्नेव[२] चन्द्रगुप्ताशया वैरोचकं हतस्तपस्वी वर्वरकः । ततो दारुवर्मणा यत्रतोरणनिपात[३]नादात्मवधमाकलय्य पूर्वमेवोतुङ्गतोरणस्थल[४]मारूढेन यत्रघट्टनबीजं लोहकीलकमादाय हस्तिनीगत एव ह[५]तर्स्तपडी वैरोचकः ।

 राक्षसः--कष्ट[६]म् । अनर्थद्वयमापतितम् । न हतश्चन्द्रगुप्तो हतौ वैरोचकवर्वरकौ दैवेन[७] । अथ सूत्रधारो दारुवर्मा कथम्।

 विराधगुप्त वैरोचकपुरःसरेण[८] पदातिलोकेनैव लोष्टघातं हतः।

 राक्षसः-( सास्रम् ।) क[९]ष्टम् । अहो वत्सलेन सुहृदा दारु वर्मणा वियुक्ताः स्मः। अथ तत्रत्येन[१०] भिषजा अभयदत्तेन किमनु ष्ठितम् ।


 व्यग्रपाणिरनासादयन्निति । वैरोचकं हन्तुमवकाशमनासाद्यान्नित्यर्थः ।

 लोष्टघातमिति । लोथैर्हत्वा लोष्टघातं हन्तेर्णमुल् ।


  1. B. E. om. प्र.; N. has च for it; G. Om लक्ष्यस्; G. B. have उत् for आकृष्टB. N. read को after °णी and R. M. have °ण for °णी.
  2. °सायैव B. N. which have also °गुप्तप्रत्याशया; in next word. G. reads °केन for °कं ;B. and E. have after this दारुवर्मणः
  3. B. G. N. om. नि; B. G. read पातमात्मविनाशफलमवधार्यE. N. H. agree reading आकलय्य for अवधार्य; B. and G. tead शीघ्र for पूर्व following.
  4. B. N. have स्थान; घटन for घट्टन B. G. N;B.E.N.G. read बीजम् for हेतुम्;P. reads हेतुand B,बीज; R, reads कीलम°; एव om. in R. M.
  5. E. om. तपस्वी.
  6. B. E,N. R. have a before this B. N. add असौ before हतै.
  7. N. B. H. have लावेगमात्मगतम् । नैतावुभौ हतौ before दैवेन । and after it वयमेव हताः । प्रकाशम्. For all this G. has न तौ हतौ हता वयमिति । प्रका', E. has स्वगतम्। न हतौ तौ सर्वथा हता वयमिति । प्रक°A. M. P. read वर्वरौ for वर्वरकौ; B. N. have स before सूत्र; व for कथम्. B. N.
  8. B. संरै ..लोकैल; N. agrees adding एव before लोष्ठ° . For लोकेनैव G. has लोकेनैष; E. om. एव.; M.reads लोष्टघातेन .
  9. B. N. add भो कष्टम्; M. फष्टम् EBom. दारूG. has विप्रयुक्ताः for . G. . ; following Word.
  10. तन्न तेन P. R, E.; G. om तन्न; B, has तेन तत्र
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३२&oldid=321389" इत्यस्माद् प्रतिप्राप्तम्