पृष्ठम्:Mudrarakshasa.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
द्वितीयोऽङ्कः।


[१]त्यक्त्वा मृत्युभयं प्रहर्तुमनसः शत्रोर्जले दुबले
ते निर्यान्तु मयाः सहैकमनसो येषामभीष्टं यशः ॥ १३ ॥

 विरोधंगुप्तः--असत्य, अल[२]मावेगेन । बृत्तमिदं वंण्येते ।

 राक्षसः-(निःश्वस्य[३]। )कष्टं वृत्तमिदम् । मया पुनर्जातं स एवायं काल[४] इति । ( शत्रमुत्सृज्य ।) हा देवं नन्द स्मरामि ते राक्षसं प्रति प्रसादातिशयम् । त्वमत्र सङ्गमकाले

यत्रैषा सेवनला चर[५]ति गजघटा राक्षसस्तत्र ग्रया
 देतत्पारिप्लवाम्भभप्लुति तुरगखलं वार्यतां राक्षसेन ।
पत्तीनां राक्षसोऽन्तं[६] नयतु बलक्षित प्रेषयन्ब्रह्माज्ञ
 मज्ञसीः [७]ग्नीतियोगात्स्थितमिव नगरे राक्षसानां सहस्रम् ॥१४॥

 विराधसःततः समन्तादुपरुद्धं कुसुमपुपुष्प [८]रमवलोक्य बहुदिवसप्रवृ[९]त्तमतिमहदुपरोधवैशसमुषरि पौराणां , परिवर्तमानमसहमाने तस्यामप्यस्था[१०]यां पौरजंनापेक्षया सुरङ्गामेत्यापक्रान्ते तपोचनाय


 पारिप्लवान्भोवत्समीरणलालसागरकल्लोलवत् धृतिरुर्धनं यस्य तत् ॥ १४ ॥


  1. मुक्त्वा B. E. N. G. शत्रोर्बलं दुर्बल B,
  2. अलममात्याचे N.‘मिदानीं वर्य° R. M.
  3. B. E. K. om. निःश्वस्य and read कथम् for कष्टम्.
  4. G. N. and E , add बर्तते before इति; B. agrees omitting अयम्. M. reads शस्त्रमाकृष्य; B. E. G. add सास्त्रम् after that; सर्वार्थसिद्धे for नन्द JE; M. reads प्रसाद‘ before राक्ष°; R. omits प्रति, B. E. N. G. H. read स्मरति ते राक्षसः प्रसदाम् यस्त्वमत्र कालेFor these last wonds B. reads यस्त्वे वंविधे काले.
  5. चलति. B. B. N; G. reads चलित; ° वाम्भप्रतितु° for 'वम्भःलुति तु° G; धार्यताम् for बर्यताम् 3,N.G.H.
  6. राक्षसस्तन्नयतु A.P.;°सोन्तने° G.N.
  7. स्नेह B; °सीत्प्रीति° G; °मिह for मिव B: G.; B. E. N. G. H. read after छ his stanza ततस्ततः
  8. पुष्प for कुसुंभ B; N.
  9. वृत्तं M, ‘वृत्तमह° R, E. सह° बसप्रभृतिमह G. B.
  10. B. N. om. अपि ; N. omसुरङ्गमपेत्य.; M. Seads सुरङ्गमेत्यपरिक्र°R. सु••त्यप्रक्रा; B. सु••••सुप्यापक a°; G - and EB. have अपक्रान्ते before सुर°; E. adds तस्मात् before तपोवनायक
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२६&oldid=321307" इत्यस्माद् प्रतिप्राप्तम्