पृष्ठम्:Mudrarakshasa.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
मुद्राराक्श​से


( नेपथ्ये कलकलः।)

 चाणक्यः--शा[१]र्ङ्गरव शार्ङ्गरव १।

( प्रविश्य )

 शिष्यः-उपाध्याय, आज्ञापय[२]

 चाणक्यः-किमेष कलकलः[३]

 शिष्यः-( विभाव्य[४] ।) उपाध्याय, एष खलु शकटदासं वध्यमानं वध्यभूमेरादा[५]य समपक्रान्तः सिद्धार्थकः।

 चाणक्यः(स्वगतम् ।) साधु सिद्धार्थ[६]क, कृतः कार्यारम्भः । ( प्रकाशम् ) प्रसह्य किमपत्र्का[७]न्तः। (सकोधम् ।) वत्स उच्यतां भागुरायणो यथा त्व[८]रितं संभावयेति ।

(निष्कस्य प्रविश्य च ।)

 शिष्य[९]:-( सविषादम् ।) उपाध्याय, हा[१०] धिक् कष्टम् अपकान्तो भागुरायणोऽपि ।


 कृतः कार्यारम्भ इति। अयमपि बिन्दुः । त्वरितं संभावयेति निगृह्य समाधाय वा सिद्धार्थकमानयेति बाह्योऽर्थः । त्वमपि तेन सह गत्वा कार्यं साधयेति आन्तरो गूढार्थः।


  1. Om. in B. G; M. R. K. and H. om. this and next two speeches; E (which has शारङ्ग°) adds रे ज्ञायतां किमेतत् next speeches and om.next two speeches
  2. B. adds तु after this; G. om. उपाध्याय
  3. B. reads ज्ञायतां किमेतत्.
  4. B. has निष्कम्य विभाव्य पुनः प्रविश्य संभ्रान्तः शिष्यः M. K. B. प्रविश्य शिष्यः; E. agrees with K. and adds सविषादम् ; G. om. खलु; E. adds सिद्धार्थकः after this and om. it at the end of the speech; R. and M. transpose the order of the next two words.
  5. वध्यस्थानादादाय M. R; G. has समुपक्रान्तः E, सहनिःकान्तः
  6. B.G.N . have साधु after this; P. also apparently; N. om. कृतःरम्भः; G. om. that and प्रकाशम् also, and has कृतः instead, but over the line it has कृतः कार्यारम्भः;E. has त्वया after कृतः
  7. किमुप°: G; कथमप. E; G. has प्रकाशम् instead of सक्रोधमू; R, adds इव after सक्रो°
  8. B. G. insert एनम् before स° ; for ये B. P. read य; G.N. insert एनम् between °चय and इति.
  9. च before शिष्यः om. in R. and G. (reading पुनः before प्रविश्य and शिष्यः before this stage direction and omitting सविपादम्). E. has निष्क्रम्य पुनः प्रविश्य । शिष्यः and B. has शिष्यः पुनः तथा कृत्वा प्रविश्य सविपादम्। ; M. शिष्यः निष्क्रम्य पुनः प्रविश्य सवि.॰;Om G .
  10. उप° for अप॰ G; अपि at the end of the sentence on, in G. E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०५&oldid=321053" इत्यस्माद् प्रतिप्राप्तम्