पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । उन्मत्तकः -- (कपालिनमुपगम्य कपालं भूमौ निक्षिप्य प्रदक्षिणी- कृत्य पादयोः पतित्वा) (क) महादेव! कळीअदु पशादो । एशो दे अञ्जळी। कपाली--- अस्मदीयं कपालम् । देवसोमा ---- (ख) एवं एदं। कपाली-भगवत्प्रसादात् पुनरपि कपाली संवृत्तः । (ग्रहीतुमिच्छति।) उन्मत्तकः ---. (ग) दाशीएपुत्त ! विशं खादेहि । (कपा- लमाच्छिद्य गच्छति ।) कपाली-- (अनुसृत्य) एष यमपुरुषो मे जीवितं हरति । अभ्यवपद्यतां भवन्तौ । उभौ-- (घ) होदु । अम्हे दे सहाआ होम । (सर्वे रुन्धन्ति ।। कपाली-भोः ! तिष्ठ तिष्ठ । उन्मत्तकः- (ङ) किश्श में लुन्धन्ति । कपाली- अस्मदीयं कपालं दत्त्वा गम्यताम् । उन्मत्तकः- (च) मूढ ! किं ण पेक्खशि, शुवण्णभाअ- णं खु एदं। -.--. -.-.-.--- ..-: .-- -- --- (क) महादेव ! क्रियतां प्रसादः । एष तेऽस्जलिः । (ख) एवमेतत् । (ग) दास्याःपुत्र ! विषं स्वाद । (घ) भवतु । आवां ते सहायौ भवावः । (ङ) कस्मान्मां रुन्धन्ति । (च) मूढः किं न पश्यसि, सुवर्णभाजनं खल्वेतत् ।