पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तपिलासप्रहसनम् । ण्णगन्धरसो मच्छमंसप्पआरबहुळो अअं पिण्डवादो समा. सादिदो । जाब दाणि राअविहारं एव गच्छामि । (परिकम्प भात्मगतम् ) भोः! परमकारुणिएण भअवदा तहागएण पासादे. सु वासो, सुविहि(अ)सय्येसु पजङ्केसु सअणं, पुवण्हे भो. अणं, अवरण्हे सुरसाणि पाणआणि, पञ्चसुग(न्धब्बो ?न्धोव)- हिनं तम्बोळं, सण्हवसणपरिधाणं ति एदेहि उवदेसेहि भि. खुसङ्घरस अणुग्गहं करन्तेण किण्णुहु इथिआपरिग्गहो सुरावागविहाणं च ण दिलु । अहब कहं सव्वञो एवं ण पेक्खदि । अवस्सं एदेहि दुहबुद्धत्थविरेहि णिरुच्छाएहि अह्माणं तरुणजगाणं मच्छरेण पिडअपुत्थएसु इथिआ- सुरावाणावहागाणि पळामिहाणि ति तक्कमि । कहिणुहु अविणट्ठभूळपाठं समासादएअं । तड़ो सम्पुण्णं बुद्धवअणं लोए पआसअन्तो सङ्खोवआरं करिस्सं । (परिक्रामति ।) मासादितः । यावदिदानी राजविहारमेव गच्छामि । भोः! परमकारुणिकेन भगवता तथागतेन प्रामादषु वासः, सुविहितशय्येषु पर्यङ्केषु शयनं, पूर्वाहे भो- जनम्, अपराहे सुरसाने पानकानि, पञ्चसुगन्धोपहितं ताम्बूल, लक्ष्णवसनपरि. धानमित्येतैरुपदेशैभिक्षुसङ्घम्यानुग्रहं कुर्वता किन्नुखलु स्त्रीपरिग्रहः सुरापानवि. धानं च न दृष्टम् । अथवा कथं सर्वज्ञ एतन्न पश्यति । अवश्यमेतैर्दुष्टचु. द्धस्थविरौनरुत्साहरैम्माकं तरुणजनानां मत्सरण पिटकपुस्तकेषु स्त्रीसुरापान- विधानानि परामृष्टानीति तर्कगामि । कुत्रनुखल्वविनष्टमूलपाठं समासादये- यम् । ततः सम्पूर्ण बुद्धवचने लोके प्रकाशयन् सङ्घोपकारं करिष्यामि । 1. 'वाधिक. पाठः । १. 'वभणा' ख. पाठः।