पृष्ठम्:Manasollasa part 2.pdf/९

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

6

building new houses for princes, ladies of the harem and ministers. No information is, however, available here on town--planning or building of forts, since ostensibly the purpose of the Vimśati is to describe the Upabhogas or royal enjoyments. It treats, nevertheless, of a few types of palaces like Prthvijaya, Muktakona, Sarvatobhadra, Srivatsa etc. being fit objects of royal enjoyment.


THE CATUSKAS.

As the Catuskas' allow good light and ventilation inside the house, every palace is here recommended to have at least one Catuska. Various kinds of palaces are mentioned here and their names differ with the number of Catuskas, the number and direction of the Alindas, Salas and Bhadras contained in them.


1. The definition of a Oatuşka and the order of construction as given in śloka 31 on page 4 is :-

चत्वारो मध्यमाः स्तम्भा यत्र तत्स्यान्च्चतुष्ककम् ।
तस्माइहरलिन्दं स्याच्छाला स्वात्तदनन्तरम् ॥
(अलिन्द) च पुनः शाला क्रमेणैवं प्रवर्धते ।

Next to the Oatuska is the Alinda and next to it is the Sala. These extensions take place in this particular order. The Śals is then followed by an Alinda and the latter by the fals in the order of construction. Extension in this particular order is considered necessary in the case of the king's palace.

The definition of शाला is :-
गृहमेकं तु यच्छन्नं सर्वं शालेति सा स्मृता ॥ समराङ्गणसूत्रधार ॥

And the definition of an अलिन्द is :-

शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् ॥ समराङ्गणसूत्रधार ॥

And

केन्विदलिन्दकं द्वार प्रवदन्ति मनीषिणः ॥ २३८ ॥
कोचिदलिन्दं शालां च केचिञ्चालिन्दकं च तत् ।
गृहबाह्यस्थिताः काष्टा गृहमत्यन्तनिर्गताः ॥ २३९ ।।
काष्ठाकाष्ठस्य यद्नेहं तदा चालिन्दसंज्ञकम् ।
सुहाद्वाहिश्व ये काष्ठा गृहस्यान्तर्गताश्र्व ये ॥ २४० ॥
तेषाङ्गोष्ठीकृतं तिर्यग्गे चालिन्दसंज्ञकम् ।
स्तम्भहीनं गृहाद्वाह्यान्निर्गतङ्काष्ठ निर्मित्तम् ॥ २४१ ॥
मध्यादूर्ध्वगतं गेहं तच्च बालिन्दसंज्ञकस् ।
यत्रालिन्दश्च तत्रैव द्वारमार्ग प्रशस्यते ॥ २४२ ॥
अलिन्दं द्वारहीनं च गृहकोटीसमं स्मृतम् ।
यत्रालिन्दं तत्र शाला तत्र द्वारथ शोभनम् ॥ २४३ ॥
शालालिन्द (द) द्वारहीनं न गृहँ कारयेब्दुधः ।
-- विश्वकर्माप्रकाशः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Manasollasa_part_2.pdf/९&oldid=340239" इत्यस्माद् प्रतिप्राप्तम्