पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

             
२ काव्यमाला ।
इत्युद्भ्रान्त इवोल्लपन्नवतु वो मन्दं निकुञ्जोदरे
रुद्राणीसुरतप्रबन्धविकलः खण्डेन्दुचूडामणिः ॥ २ ॥

अपि च |
प्रातः सहस्रकिरणप्रणिपातभीरुः
क्षातटप्रणयिनीं मदनप्रशस्तिम् l
आस्तां जगत्रयमुदे तिरयन्भुजाभ्यां
गेॉरीनखक्षतिपदावलिमिन्दुमौलिः ॥ ३ ॥

(नान्द्यन्ते)
सूत्रधारः-अलमतिविस्तरेण । यतः ।
गोविन्ददेवः प्रथितः पृथिव्यां श्रीमान्महामाण्डलिकाधिराजः |
कविप्रियो नाटकदर्शनार्थमादेशयन्मां रणरङ्गमल्लः ॥ ४ ॥
यदद्य वसन्तसमयसमुचितेन कविराजश्रीशङ्खधरविरचितेन लटकमे-
लकनामा प्रहसनेनास्मान्विनोदयेति | अस्य च सकलराजचक्रवालकुल-
मलवनविकासभास्करस्य प्रत्यर्थिपार्थिवमहार्णवमथनाकुलितदिकुञ्जरक-
दम्बस्यार्थिजनतापतस्करस्याज्ञा कस्य न करणीया | तथा हि |

निस्त्रिंशक्षतकुम्भिकुम्भविगलन्मुक्ताकलापाङ्कुराः
कङ्कालामलकर्पराः पतदसृक्पङ्कप्रलिप्तोदराः ।
मज्जद्भूधरकोटिमन्थनकलादत्तारिवीरश्रियो
येनैता विहिताः पयोधिविषमा भीमा रणक्षोणयः ॥ ५ ॥

अपि च |
येन गभीरे समरे रिपुगणमुन्मथ्य मार्गणैरगणैः ।
मार्गणनिवहविलब्धाश्चित्तचमत्कारकारिणः करिणः ॥ ६ ॥

(नेपथ्ये )
अये, कोऽयमनेकपण्डितमण्डितायां सभायां कविराजतां नाटयितुमुद्यतः॥

१. 'सहृस्रनयन' . २. 'कक्षान्तर' . ३. 'यतः' -पुस्तके नास्ति. ४.'ना-
टकनर्तनाथै' क-ग. ५. 'रतिरङ्गमल्लः' . ६. 'राजकुल' . ७. 'कमलकलिका'
. ८. 'मद्दार्णवमन्दरस्यार्थेि-' .