पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

लटकमेलकस्द्भूश्लोकानां सूची |
पृट० अ० श्लो०
ट ० अ ० श्लो ०'
अज्ञानराशित्रैयैसनाकरो २० २ ११ चक्षुरोगे समुत्पन्ने ... १ १
अनङ्गमङ्गलारम्भकुम्भा २४ २ २३ चित्रं चरित्रं स्खलितऋता श्
अन्तर्निमश्मं नयनद्वयेन ५ १ १४ , चुम्वन्तः सृरलीमुखा...*३०
अर्कक्षीरं वटक्षीरं ... ११ १ २६ , जातस्य हि ध्रुवं वृङ्क्धुं २८
अविलम्वकूपझम्पः कट्ट *, १ २० ; तपखिनामुना सल्यं ... १३
अादन्तजननात्सद्य ... १४ १ ३५ : तैस्तैर्वन्धप्रवन्धैः कतेि २४
अीनन्दकारि मदनज्वर ७ १ १ ६ , दुट्रभुअंगो जो णिञ्अघर ४
अायस्यति भवतोऽयं... ८ १ १७ , दुर्देवादवधीरिता ... १४
अायातासि कथं नमामि २६ २ २८ |दूोपाकरमुखीमेनां दन्तुरां २७
उत्काशे कण्ठदाहः प्रचुर ९ १ २१ | द्विगुणग्रहणेच्छायां ... २०
उद्भीवयन्धरणिमण्डल २१ २ १५ ं द्विमुखानां पटुडिण्डिम ३
उभावप्यश्रुतग्रन्थावुभा १६ १ ३७ | नष्टश्रुतिव्यैत्तभुजङ्ग ... १ २
उल्लङ्घय व्यासवाक्यामृत २१ २ १३ ! निविडितनूपुरमधुराः ,.. २७
उवहसइ पम्हलच्छी ... १७ २ ४ ! निख्रिशक्षतकुम्भिकुम्भ २
एतस्याः स्तनभारभङ्गुर २३ २ १९ | नूनमुन्मादयन्त्येता •.• १७
एतानि तानि हरनेत्र... १ ६ २ १ | नेत्रानन्दभुवः प्रमोदवसते १ ३
एतासु पञ्वस्खवभासिनीषु २५ २ २५ | परधननिविष्टदृष्टि ... २०
एष व्याकरणं न वेत्ति न २२ २ १६ | परापकारशूत्यो यः ... २०
एष खगैतरङ्गिणीजल १६ १ ३८ | पुनख्रिदण्डः पुनरेकदण्डः १५
कतिपयनिमेषवर्तिनि ... ३ १ ९ | प्रस्खलतु नीविवन्धः... १९,
कलकङ्कणलम्भिञ्अबाहु २९ २ ३६ | प्रातः सहस्रकिरणप्रणि २
किं नेत्रयोरमृतवर्ति ... २३ २ १८ | ब्राह्मण्यदर्पपरिपृष्ट ... २०
किमङ्गरागाभिमुख ... १२ १ २९ |! भुर्जगदंशव्यसनाकुलाया ५
किमपि कैिमपि कापि कापि २६ २ २७ | भूदेवखस्तिवादस्तिरयतु ३०
केोऽयं व्याजविधिः पुनः १७ २ ५ |{ मुखकमलं परिचुम्बन्न ३
कौपीनवानपि जटापैटला १३ १ ३२ | मुखरं नूपुरयुगलं •.. १६
गुरोर्गेिरः पञ्च दिना ... २१ २ १४ | यज्जल्पितं क्रिमपि यच्च २४
गोविन्द्भदेवः प्रथितः टथि २ १ ४ | मृस्य कसृ र्तरीर्मूलं ... १०
गौरीचुम्बनचञ्चलाञ्चल... १ १ .१ | येन गभीरे समरे रिपु २


2५