पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३ ० कृव्यमाला |
सभासूलि:-
चुम्वन्तः सरसीमुखाम्बुजवनं पान्थप्रमोदच्छिदः
प्रेोन्मीलन्नवमाँलिकापरिमलाः श्रीखण्डसंबन्धिनः |
संभोगश्रमवैरिणः स्मरशरव्यापारविसैतारिणः
, `क्तूर्णटीभुजवल्लिबन्धविकलाः सर्पन्ति. मन्दानिलाः ॥ ३७ ॥
ॐपि च |
भूदेवस्वस्तिवादस्तिरयतु दुरितं नीरुंजः सन्तु सन्तः
सन्तु प्रौढारिवीरव्रजविजयकलाशालिनः क्षोणिपालाः ।
तः अास्तां विद्वैत्प्रकाण्डश्रवणपुटचमत्कारि काव्यं कवीना- →
' . मस्तु व्यामोहशान्तिः सृजतु हृदि मुदं निश्चलां चन्द्रचूडः ll|३८॥
(इतेि निष्क्रान्ताः सर्वे |)
दन्तुरापरिणयो नाम द्वितीयोऽङ्कः ।
समाप्तमिदं लटकमेलकं नाम प्रहसनम् |
· १. ‘मल्लिकासुरभिकाः' क. *\. ‘जीवातवः? ख. ३. *अपि च' क-ख-पुस्तकयो-
नीँस्ति. `४. *निजैराः सन्तु तुष्टाः? ख. ५. *विद्वच्चकोर? ख.ग. 4 →