पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटकमेलकम् l २९
चतुर्वेदः-भो भो उपाध्वाय,'यैावदाभ्यां लीलागारे रतिर्न दीयते
तावत्कुतो यैौतुककौतुकम् |
सभासलिः-एतयोरत्र कौतुकागारे महाशय्या क्रियताम् | यो यत्र
म्रियते तत्य तत्रैव दैाहो युक्तः |
चतुर्वेदः-(उभावप्यवलोक्य ') अपनीतोऽस्य हट्टतिलासैिनीविमैर्देन
विगन्धः । तदलं कालविलम्वेन । प्रदीयतां मे वैवाहिकी दक्षिणा ।
(दिगम्बरो हरीतकीयुगलमुपनयति )
चतुर्वेदः-(सकोपम् ') ओरे रे निर्लज्ज र्नैग्मक ळुञ्चितकेश दिगम्वर,
अनेकव्रतोपवासनियमपरस्य शूदप्रतिग्रहनिवृत्तस्य चतुर्वेदाध्यायिनः शु-
ह्रस्य महाब्राह्मणस्य मम दक्षिणाप्रलोपस्त्वया कंतैव्यः | तदेनामादाय
यैास्यामि । (इति पैरस्परं दक्षिणाकलहाकुलौ नृल्यतः ')
कुलव्याधिः-(परिदृल्य ')
विहसन्तकअन्तनहच्छेडा अहवा तिमिरार्णे घडा णिविडा l
भअवाणसमाणसमुल्लसिअा मिलिअा जमि रक्खसरक्खसिअा t ३९ l
कलकङ्कणलम्भिअवाहुलदा घणकुन्तलअा मुहभूसणअा |
वरिसा उण मेहजलाकुलिअा णिविडन्तपओोहरमण्डलिअा t|३६॥(क)
(इति पुनर्नृंयतः )
(क) विहसत्कृतान्तनखच्छेदा अथवा तिमिराणां घटा निबिडा |
भगवत्समानं समुल्ठसिता मिलिता यथा राक्षसराक्षसिकाः ॥
कनककङ्कणलम्भितबाहुलता घनकुन्तलका मुखभूषणकाः l
वर्षाः पुनर्मेघजलाकुलिता निबिडितपयोधरमण्डलिताः ॥
१. *यावदस्माकं न दीयते? ख. २. *क्रियते दाहः* ख. ३. *विमर्दनेन तयोर्गर्वः*
ख; *वेदिविमर्देनानयोर्गन्धः? ग. ४. *नग्मक ळुञ्चितकेश दिगम्बर' क-ग-पुस्तकयो-
नीँस्ति, ५. *न कर्तव्यः? ख, ६. *गच्छामेि* क. ७. *अन्योन्यं दक्षिणाकलहायमानौ
नृल्यत:? क; ‘दक्षिणार्थमन्योन्यं कलहुायमानैौ,नृल्यत॒ः'.ग*ग-पुस्तके ‘नृल्यत॒ः' अस्सा-
दनन्तरं ‘भुत्ता हि मया गिरयः स्रातोऽहूं वद्दैिना पिर्बौमेि वियत् । इरिहरहिरण्यगभौ
मत्पुत्रास्तेन नृत्तामि ॥' इल्यधिकमस्ति, ८, *नृल्यति' ख; *नृल्यन्त उत्पतन्ति' ग.