पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटकमेलकम् ! २३
श्राभिधानम् । किं च, वेदान्तर्वंौदिवां भवतामप्रामाणिकमद्वैतं प्रामाणिकं
3ट ¢~、 `च्\&\ **५ ':४ ~、 * ' s, *、
वा । प्रैमाणमस्ति चेद्वैतापत्तिः । अथ प्रैमाणं नास्तिं चेर्तेकथमद्वैतोपलब्धिः ।
फुङ्कटमिश्रः-अस्त्येव प्रमाणं किं त्वभिन्नम् ।
मिथ्याशुक्कः-तदेव प्रमाणं तदेव प्रमेयमिति र्गेम्भीरावेदान्तचर्चा ।
पु?ङ्कटमिश्रः-अलमतिशुष्कचर्वणेन ॥ मदनमञ्जरीस्वस्तैयुयनाथै बय-
माता: |
मिथ्याशुङ्क्कृः-(मदनमञ्जरीमवलोक्य ')
किं नेत्रयोरैमृतवर्तिरियं विधातु-
राद्या क्रिमद्भतशरीरविधानलेखा |
ससारसारमहह [त्रजगत्पावत्र
तद्रत्त्रमेतदुपसर्पति पङ्कजाक्षी ॥ १८ ॥
अपि च |
3 cs *s,
एतस्याः स्तनभारभङ्गुरमुरः पीर्नाँ नितम्वस्थली
मध्यं मज्जति नाभिगर्तपतितं नैाँन्यं परं मुञ्चति } (१)
धैर्य धेहि मनःकुरङ्ग पुरतो रोमावलीवागुरा
तँर्तिकं भावि गतागतव्यसनिनः किं वा विधेयं विधेः ॥१९ll
(सहर्षम् l) पुनरवलोक्यतामियम् |
फुङ्कटमिश्रः-(तामवलेोक्य l)
लावण्यामृतसरसी *लैलितगतिर्विकचकमलदलनयना ।
कस्य न मदनशरासनविर्धुरमनस्तापमपहरति ॥ २० ॥!
१. *किं च? ख-पुस्तके नास्ति. २. *वेदिनां? ख. ३. *प्रामाणिकं' ग. ४...‘प्रा-
माणिकं' ग. ५. ‘कुतो वै अद्वैतसिद्धिरिति? ख. ६. *तु न भिन्नम्? क. ७. *गम्भीरता
वेदान्तवादिनाम्' ख, ८. *वयस्यालमतिचर्वितचर्वणेन? क; *अलं शुष्कतर्कवादेन वयं
मदनमञ्जरीवार्ताकर्णनाय समागताः? ग. ९. *अमृतसिन्धुः? क-गा. १० *कान्ता*
क; *कीर्णा? ग. ११. *नाल्पं चलं चुम्बति? ख; *नाभ्यं वलं चुम्बति? ग. १२. *तर्तिक
भ्रान्तिगैतागत? ख; *मेयं भाति गतागत? ग, *१३. *विमलतनुः? क. १४. ‘विकल?
ख; *विहृलहृत्तापमपनयति? ग,