पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१६ कृाव्यमाला ।
उभावप्यश्चैतग्रन्थावुभावपि जडात्मकैौ ।
अहो मोहस्य माहात्म्यं यदेकः शिर्षयतां गतः ॥ ३७ ॥
(प्राचीमवलोक्य ) अये, शशाङ्ककरनिकरनिवारिततिमिरैमनोहरा दिशः l
तथा हि |
एपुं खर्गृतरङ्गिणीजळुमिलद्दिग्दुन्तिदुन्तद्युती
रौज्ञद्रैाजतकुम्भविभ्रमधैरः शीतांशुरभ्युद्भतः l
स्फारस्फाटिककुण्डलीयति ईशामानन्दकन्दीयति ll ३< ll
(इति॒ि निर्षैकान्ताः सर्वे ')
लज्जंावित्रैक्रयो नाम प्रथमोऽङ्कः l
द्वितीयोऽङ्कः ।
(र्ततः प्रविशति विश्वासघातकनाम्ना मेित्रेणानुगम्यमानो निःसंतानग्रामीणः
सङ्कामविसरो. नाम रीउत्तराजः ')
(सङ्घैामविसरः सहषै कुंट्टनीं वामपाणिना प्रणम्योपविशति )
दन्तुरा-पुक्तअ, चिरं जीव l (क)
सङ्कामविसरः-(मदनमञ्जुरीमवलोक्य ')
एतानि तानि हरनेत्रशिखिप्रैबन्ध-
दग्धस्मरव्रणविनाशरसायनानि |
केषां न विस्मयकराणि नितम्बिनीनां
9 2 विश्वप्रियाणि नयनार्धविलोकितानि ॥ १ ॥
ऊँहो अाश्चर्यम् |
र्मुखरं नूपुरयुगलं प्रैथयत्यभिसारमायताक्षीणाम् ।
इति निर्मुखयोः स्तनयोर्मध्यं न त्यजति पञ्चशरः ॥ २ ॥
(क) पुत्रक, चिरं जीव |
१. *तमोमनोहरा? ख; ‘तिमिरविमला मनोहराः? ग. २. ‘श्भ्रुाजत्' ख; *भ्रश्यत्'
ग. ३. *हरः' क. ४. *दिशां? ख-ग, ५. *निष्क्रान्तौ' ख. ६. *जयो? ख. ७. क-
पुस्तके अस्मात्प्राक्द्'नेपथ्ये अट्रतःपरं दन्तुरापरिणयनं भविष्यति?|इल्यधिकमस्ति. <.*राज-
पुत्रः? ख. ९,. *राउत्तरायः? कग. १&. *दन्तुरां? क, ११. *प्रपश्च? ग. १२.* *अही
अाश्चयैम्' इति क-पुस्तके नास्ति. १३. *प्रखरं' ख; *रुचिरं? क. १४. *कथयति? क.