पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ अङ्कः] लटकमेलकम् l १ ९

    • 、*

र्दन्तुरा-(तपखिनं प्रति ') भेो, ३भुअङ्गराअ, तुहैहिं जडासुरो व-
सीकरणमन्तं सिक्खविदो (क)
अज्ञानूराशिः-मैयैव वात्सल्यादुच्चाटनमोहनमारणरण्डावशीकरण-
नन्त्रा अस्सृ प्रदत्ताः |
जटासुरः-तेर्हि जेव्व मन्तेर्हि हगे धम्मचलणसती॒लाए-कुट्टणीर-
क्र्खसीए मुहकन्दरे पडिदी | (ख)
दन्तुरा-विमणा मञ्अणमञ्जरी । ता जो एत्थ कुरूवो मलपङ्कमि-
त्सिदे॒ो सो णीसारीअदु । (ग)
जैटासुरः-{सैरभसं लगुडमादाय ') मए जेव्व णीसारिदव्वा सर्वेवे ॥(घ)
सभासलिः-र्तेदयं मुष्टिलगुडन्यायः । (śरोऽवलेोक्च ') अहो पा-
ण्डित्यम् |
पुनस्त्रिदण्डः पुनरेकदण्डः पुनःपुनर्वञ्चैकतामुपेतः !
तपस्खितामेत्य जटासुरोऽयं नैग्मोऽभवद्वञ्चकचक्रवताँ ॥| ३६ ll
(पुनरवलोक्य ') युक्तमुक्तं केनापि |
(क) भो भुजंगराज, युष्माभिर्जटासुरो वशीकरणमन्त्रं शिक्षितः ।
(ख) तैरेव मन्त्रैरहं धर्मचरणशीलायाः कुट्टनीराक्षस्या मुखकन्दरे पतितः |
(ग) विमना मदनमञ्जरी । तद्येोऽत्र कुरूपो मलपङ्कमिश्रितः स निःसा-
र्यताम् |
(घ) मयैव निःसारयितव्याः सर्वे |
→भन्→→→→
१. अस्मात्प्राक् *भो दिअम्बर, केत्थ तुम्हेहिं लज्जा विकविदा । (*भो दिगम्बर,कुत्र
युष्माभिलैज्जा विक्रीता? इति च्छाया ') दिगम्बरः (सावलेपम्)-हृट्टाए महाजणपुरदो
सुसीलाए साहुवहुअाए कोणिदा । एतेण धणेण कुलवाहिणो बडुअस्स तुरगओो टङ्कसदेहिं
क्रीणिदो । सअासासो॒हवकलिगाणो मए कीणिदो । (हट्टे महाजुनपुरतः सुशीलया साञ्धु•
व्ध्वा क्रीता । एतेन धनेन कुलव्याधेर्बटुकस्य तुरगकष्टङ्कशतैः क्रीतः ।*** **** *****
-* • • • • • *** *** *** । मया क्रीतः? इति च्छाया)' इति क-फुस्तकेऽधिकमस्ति, २. *मया
शिष्यश्धात्सल्यात्' ख. ३. *दिगम्बरः? ख-ग ४. *स्रश्वासम्' ख. ५. *कोऽयं' क,
६. *पुनरवलोक्य? ख-ग. ७. *वन्धक्रूतां' क. ८. *भन्नो' ख.