पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१४ काव्यमाला ।
(र्परिवृल्य ')
दुर्दैवादवधीरिता रतिपतेरानन्दकन्दस्थली
प्राप्ता कल्पलता कथं कथमपि स्थानान्तरे विस्मृता ।
विज्ञाता न मया जडेन पुलकैरावेदिता विह्वला
बैालापाङ्गतरङ्गर्भेङ्गिमकलालीलानिधिः प्रेयसी ॥ ३४ ॥
(प्रविश्य )
मिथ्याराशैिः-भो* भो,सअलर्तवस्सिणीमुहमण्डणाए तुम्हाणं तव-
स्मिणीए पसववेअणा वट्टदि । ता अागच्छध । (क)
अज्ञानराशिः-(अतिरभसाद्भस्म विक्रिरन्') तत्प्रसवकुशला कैाचिद-
न्विष्यताम् |
सभासलिः-वयमेव प्रसवर्कर्मणि निपुणाः |
(ततः प्रविशति पुत्रहस्ता तपखिनी )
सभासलिः-(परिदृल्यावलोक्य च ') अहो भस्माङ्कुरस्य रमणीयता ।
"\&
किं च |
अादन्तजननात्सद्य अा चूडानैशिकी क्रिया ।
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ ३९ ॥*
(परिवृल्य ।)
दिगम्बरः-दुन्तुले, हगे कैामाउले मअणमञ्जरीणिमित्तं अागदे 1
ता गेण्हदु भोदी औप्पमुलेण सुवण्णघडिदं अलिहन्तम् । (ख)
(क) भो भोः, सकलतपस्विनीमुखमण्डनाया युष्माकं तपस्विन्या प्रसव-
वेदना वर्तते | तदागच्छत | &
(ख) दन्तुंरे, अहं कामाकुलो मदनमञ्जरीनिमित्तमागतः । तद्रुह्णातु भ-
वती अल्पमूल्येन सुवर्णघटितमर्हन्तम् | ?**
१. *परिवृल्य जटासुरः? क; *परिवृत्यावलोक्य च' ग. २. *नेत्रापाङ्ग' क. ३. *सं-
गम' ख. ४. *भो भोः? ख-ग-पुरूतकयोर्नास्ति. ५. *तवस्सिवंस' ख. ६. *काप्यन्द्वै-
ष्यताम्' क; *काचिदाहूयाीयताम्' ग. ७. *कर्मकुशलाः' क-ग. ८. अस्मादनन्र्त-
रम् *परिवृल्य मिथ्याराशिः-हा, तपस्ञ्जिनीपुत्र? इल्यधिकमस्ति. ९. *कामाउले* इति
गभ्पुस्तके नास्ति. १०. *परममुछ्रेण' ख-ग. *