पृष्ठम्:Kalidasa's Śakuntala.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

49] प्रसाधयतः ॥ चतुर्थो ऽङ्कः 24 सख्यौ । ॥ उपविश्य । हला । उज्जुआ दाव होहेि जाव दे मङ्गलसमा लहणं करेमो । शकुन्तला । उइदं पि एदं अज्ज बहुमणिदव्वं । जदो दुलहं दाव पुणो 27 मे पिअसहीमण्डणं भविस्सदि । ॥ इति बाष्पं विसृजति ॥ सख्यौ। सहेि। ण जुत्तं मङ्गलआले रोदितुं । । अश्रूणि परिमृज्य नाठ्येन [-iv.7.5 3०प्रियंवदा । अहो । आहरणारिहं दे रूवं अस्समसुलहेहिं पसाहणेहिं विप्प आरी अदि । प्रविश्य आभरणहस्तो मुनिकुमारकः । इदमलंकारजातमलंक्रियतामायुष्मती । 33 ॥ सर्वा विलोक्य विस्मिताः ।। गौतमी । वच्छ हारीद । कुदो एदं । हारीतः । तातकण्वप्रभावात् । 36गौतमी । किं माणसी सिद्धी । हारीतः । न खलु । श्रूयताम् । तत्रभवता कण्वेन वयमाज्ञापिताः शकुन्त लाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । ततः क्षौमं केन चिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठयूतश्चरणोपभोगसुलभो लाक्षारसः केन चित् । अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै दैत्तान्याभरणानि नः किसलयच्छायामतिस्पर्धिभिः ॥ ७ ॥ प्रियंवदा । ।॥ शकुन्तलां विलोक्य ॥ कोडरसंभवा वि महुअरी पोक्रवरमहुं जेव अहिलसदि । 3गौतमी । इमाए अब्भुववत्तीए सूइदा भत्तुणो गेहे अणुभविदव्वा राअलच्छी । ॥ शकुन्तला लज्जां नाटयति ॥ हारीतः । यावदिमां वनस्पतिसेवामभिषेकार्थे मालिनीतीरमवतीर्णाय भगवते 0.८०० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६९&oldid=83576" इत्यस्माद् प्रतिप्राप्तम्