पृष्ठम्:Kalidasa's Śakuntala.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

41] तृतीयो ऽङ्कः [–11. 40.8a 6राजा । तथा । ॥ इत्येकान्ते खितः ॥ प्रविश्य पात्रहस्ता गौतमी । जाद । इदं सन्तिउदअं ॥ दृष्ट्रा समुत्थाप्य । असुत्था इध देवदासहाइणी चिठ्ठसि। 9शकुन्तला । इदाणिं जेब पिअंबदाअणुसूआओो मालिणि ओदिण्णाओो । गौतमी । ॥ शान्त्युदकेन शकुन्तलामभ्युक्ष्य ॥ जाद । णिराबाधा मे चिरं जीव । अवि लहुसंताबाई दे अङ्गाई। ॥ इति स्पृशति ॥ 12शकुन्तला। अजे । अत्थि विसेसो । गौतमी। परिणदो दिअसो । ता एहि । उडअं जेव गच्छम्ह् । शकुन्तला । । कथं चिदुत्थायात्मगतम् ॥ हिअअ । पढमं जेव सुहोवणदे 15गणोरघे कालहरणं करेसि । संपदं अणुभव दाव दे केिदं । । पदान्तरे प्रतिनिवृत्य प्रकाशम् ॥ लदाहरअ संतावहारअ । आमन्तेमि तुमं शुणोवि परिभोअत्थं । ।॥ इति निष्क्रान्ते ॥ 18राजा । । पूर्वस्थानमुपेत्य सनिःश्वासम् ॥ अहो । विन्नवत्यः प्रार्थितसिद्धयः । मुहुरङ्गुलिसंदृताधरोष्ठं प्रतिषेधाक्षरविलबाभिरामम् मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तत् ॥ ३८ ॥ क नु खलु संप्रति गच्छामि । अथ वा इहैव भियापरिश्ते लतामण्डपे मुहूर्त तिष्ठामि । । सर्वतो विलोक्य ॥ तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं कान्तो मन्मथलेख एष नलिनीपत्त्रे नखैरर्पितः । हस्ताद्वष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहादीशो ऽस्मि शून्यादपि ॥ ३९ ॥ ॥ विचिन्त्य ॥ अहो धिक् । असम्यक् चेष्टितं प्रियां समासाद्य कालहरणं कुर्वता मया। तदिदानीं रहः प्रत्यासतिं यदि सुवदना यास्यति पुन [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६१&oldid=83563" इत्यस्माद् प्रतिप्राप्तम्