पृष्ठम्:Kalidasa's Śakuntala.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39] तृतीयो ऽङ्कः [-i.35.2 शकुन्तला । । राज्ञः प्रमुखे स्थित्वा ॥ अज्ज । अद्धपधे सुमरेिअ एदस्स हत्थब्भंसिणो मुणालवलअस्स केिदे पडिणिउत्त म्हि । आचक्खिदं 3विअ मे हिअएण तए गहृिदं ति । ता णिक्खिव एदं मा मं अत्ताणअं च मुणिअणेसुं पआसइस्ससि । राजा । एकेनाभिसंधिना प्रत्यर्पयामि । 6३शकुन्तला । केण उण । राजा । यदिदमहमेव यथास्थानं निवेशयामि । शकुन्तला । ॥ आत्मगतम् ॥ का गदी । ॥ इत्युपसर्पति ॥ 9राजा । इतः शिलापट्टकमेव संश्रयाव । । इत्युभौ परिक्रम्योपविष्टौ ॥ राजा । ।॥ शकुन्तलाया हस्तमादाय ॥ अहो स्पर्शः । हरकोपामिदग्धस्य दैवेनामृतवर्षिणा प्ररोहः संभृतो भूयः कें स्वित्कामतरोरयम् ॥ ३४ ॥ शकुन्तला । । स्पर्श रूपयित्वा ॥ तुवरदु तुबरदु अज्जउत्तो । राजा । । सहर्षमात्मगतम् ॥ इदानीमस्मि विश्वस्तः । भर्तुराभाषणपदमेतत् । 3॥ प्रकाशम् ॥ सुन्दरि । नातिश्लिष्टः संधिरस्य मृणालवलयस्य । यदि त ऽभिप्रेतमन्यथा घटयिष्यामि । शकुन्तला । । स्मितं कृत्वा ॥ जधा दे रोआदि । 6राजा । ॥ सव्याजं विलम्ब्य प्रतिमुच्य ॥ सुन्दरि । दृश्यताम् । अयं स ते श्यामलतामनोहरं विशेषशेोभार्थमिवोज्झिताम्बरः । मृणालरूपेण नवा निशाकरः करं समेत्योभयकोटिमाश्रितः ॥ ३५ ॥ शकुन्तला । ण दाव णं पेक्खामि । पवणुकम्पिणा कण्णुप्पलरेणुणा कलु सीकिदा मे दिट्टी ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५९&oldid=83560" इत्यस्माद् प्रतिप्राप्तम्