25]
द्वितीयो ऽङ्गः
i. 17. 18
विदूषकः । ॥ अपवार्य । अअं दाणिं दे अणुऊलो गलहत्थो ।
राजा । रैवतक । उच्यतामस्मत्सारथिः सबाणकार्मुकं रथमुपस्थापयेति ।
12रैवतकः । जं देवो आणवेदि । ॥ इति निष्क्रान्तः ॥
ऋषी । अनुकारिणि पूर्वेषां युक्तरूपमिदं स्वयि ।
आपणाभयसखेषु दीक्षिताः खलु पौरवाः ॥ १७ ॥
राजा । गच्छतां भवन्तौ । अहमप्यनुपदमागत एव ।
ऋषी । विजयस्व । ॥ इति निष्क्रान्तौ ॥
3राजा । माधव्य । अप्यस्ति ते शकुन्तलादर्शनं प्रति कुतूहलम् ।
विदूषकः । पढमं अपरिबाधं आसि । संपदं रक्खसवुत्तन्तेण सपरिवाधं ।
राजा । मा भैषीः । ननु मत्समीप एव वर्तिष्यसे ।
6विदूषकः । एसो क्खु तुह चकरक्खी भूदो म्हि ।
प्रविश्य दैौवारिकः । सज्जो रधो भट्टिणो विजअपत्थाणं अवेक्खदि । एसो
उण ण अरादो देवीणं सआसादो करभओो आअदो ।
9राजा । । सादरम् ॥ किमार्याभिः प्रेषितः ।
दौवारिकः । अध इं ।
राजा । तेन हि मवेश्यताम् ।
12दैौवारिकः । । निष्क्रम्य पुनः करभकेण सह प्रविश्य ॥ करभआ । एसो भट्टा ।
उवसप्पदु भव ।
करभकः । । प्रणम्य च ॥ जअदु जअदु भट्टा । देवीओ विण्ण
उपस्मृत्य ।
15वेन्ति ।
राजा । किमाज्ञापयन्ति ।
करभकः । आगामिचदुदिअसे पुक्तपिण्डपारणो णाम उववासो भविस्सदि ।
18तत्थ दीहाउणा अवस्सं अम्हे संभाविदव्वाओ ति ।
[0igitized by
पृष्ठम्:Kalidasa's Śakuntala.djvu/४५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
