पृष्ठम्:Kalidasa's Śakuntala.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

13] प्रथमो ऽङ्कः [-.26.3 5ा राजा । अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् । ततस्ततः । अनुसूया । तदो वसन्तोदारमणीए समए उम्मादइत्तमं ताए रूवं पेक्खिअ । ॥ इत्यधत्ते लज्जां नाटयति ॥ 54 राजा । पुरस्तादवगम्यत एव । सर्वथाप्सरःसंभवैषा । अनुसूया । अध इं ॥ राजा । उपपद्यते । मानुषीभ्यः कथं नु स्यादस्य रूपस्य संभवः । न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ २५ ॥ ॥ शकुन्तला सत्रीडाधोमुखी तिष्ठति ॥ राजा । । आत्मगतम् ॥ हन्त । लघावकाशा में मनांरथाः । 3 प्रियंवदा । । समितं शकुन्तलां विलोक्य ॥ षुणो षि वतुकामो विअ अज्जो । ॥ शकुन्तला सखीमहल्या तर्जयति ॥ राजा । सम्यगुपलक्षितं भवत्या । अस्ति नः सुषस्तिश्रवणलोभादन्यदपि 6प्रष्टव्यम् । प्रियंवदा । तेण हि अलं विभारिदेण । अणिज्जन्तणणिओओो खु तव स्सिअणो । 9राजा । एतत्पृच्छामेि । वैखानसं किमनया व्रतमा मदाना व्यापाररोधि मदनस्य निषेवितव्यम् । अत्यन्तमेष सदृशेक्षणवलुभाभि राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २६ ॥ प्रियंवदा । अज्ज । धम्माअरणपररूवसो अर्थ जणो । गुरुणो उण से अणुरू ववरप्पदाणे संकप्पो । 3राजा । ॥ आत्मगतं सहर्षम् ॥ [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३३&oldid=83529" इत्यस्माद् प्रतिप्राप्तम्