i. 19. 4-]
प्रियंवदा । हला सउन्तले । इध जेव मुहुक्तअं चिट्ट ।
शकुन्तला । किं णिमित्तं ।
6प्रियंवदा । तए समीवद्विदाए लदासणाधो विअ अअं चूदरुक्खओ
पडिभादि ।
शकुन्तला । अदो जेव पिअंवद ति तुमं वुश्चसि ।
9राजा । अवितथमाह मियंवदा । तथा खस्याः
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ २० ॥
अनुसूया । हला सउन्तले । इअं सअंवरवहू सहआरस्स तए किदणा
महेआ वणदोसिणि ति णोमालिआ ।
3शकुन्तला । । उपगम्यावलोक्य च सहर्षम् ॥ हला अणुसूए । रमणीओो क्खु
इमस्स पादवमिधुणस्स वदिअरो संवुत्तो । इअं णवकुसुमजोव्वणा णोमा
लिआ अअं पि बद्धफलदाए उवभोअक्खमो सहआरो ति । ॥ इति
6 पश्यन्ती तिष्ठति ॥
प्रियंवदा । । सस्मितम् ॥ अणुसूए । जाणासि किं णिमित्तं सउन्तला पण
दोसिणिं अदिमेत्तं पेक्खदि ति ।
9 अनुसूया । ण क्लु विभावेमि । कधेहेि ।
प्रियंवदा । जधा वणदोसिणी सरिसेण पादवेण संगदा तधा अवि णाम
अहं पि अत्तणो अणुरूपं वरं लहेअं ति ।
12शकुन्तला । एस अत्तणो दे चित्तगदो मणोरधो । ॥ इति कलसमावर्जयति ॥
अनुसूया । हला सउन्तले । इअं तादकण्णेण तुमं विअ सहत्थसंवदिा
माह्वीलदा । इमं विसुमरिदा सि ।
15शकुन्तला । तदो अत्ताणअं पि विसुमरिस्सं । ।॥ लतामुपेत्यावलोक्य च सहर्षम् ॥
अच्छरीअं अच्छरीअं । पिअंवदे । पिअं दे णिवेदेमि ।
[Digitized by
(Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
