पृष्ठम्:Kalidasa's Śakuntala.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i. 19. 4-] प्रियंवदा । हला सउन्तले । इध जेव मुहुक्तअं चिट्ट । शकुन्तला । किं णिमित्तं । 6प्रियंवदा । तए समीवद्विदाए लदासणाधो विअ अअं चूदरुक्खओ पडिभादि । शकुन्तला । अदो जेव पिअंवद ति तुमं वुश्चसि । 9राजा । अवितथमाह मियंवदा । तथा खस्याः अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ २० ॥ अनुसूया । हला सउन्तले । इअं सअंवरवहू सहआरस्स तए किदणा महेआ वणदोसिणि ति णोमालिआ । 3शकुन्तला । । उपगम्यावलोक्य च सहर्षम् ॥ हला अणुसूए । रमणीओो क्खु इमस्स पादवमिधुणस्स वदिअरो संवुत्तो । इअं णवकुसुमजोव्वणा णोमा लिआ अअं पि बद्धफलदाए उवभोअक्खमो सहआरो ति । ॥ इति 6 पश्यन्ती तिष्ठति ॥ प्रियंवदा । । सस्मितम् ॥ अणुसूए । जाणासि किं णिमित्तं सउन्तला पण दोसिणिं अदिमेत्तं पेक्खदि ति । 9 अनुसूया । ण क्लु विभावेमि । कधेहेि । प्रियंवदा । जधा वणदोसिणी सरिसेण पादवेण संगदा तधा अवि णाम अहं पि अत्तणो अणुरूपं वरं लहेअं ति । 12शकुन्तला । एस अत्तणो दे चित्तगदो मणोरधो । ॥ इति कलसमावर्जयति ॥ अनुसूया । हला सउन्तले । इअं तादकण्णेण तुमं विअ सहत्थसंवदिा माह्वीलदा । इमं विसुमरिदा सि । 15शकुन्तला । तदो अत्ताणअं पि विसुमरिस्सं । ।॥ लतामुपेत्यावलोक्य च सहर्षम् ॥ अच्छरीअं अच्छरीअं । पिअंवदे । पिअं दे णिवेदेमि । [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२८&oldid=83524" इत्यस्माद् प्रतिप्राप्तम्