पृष्ठम्:Kalidasa's Śakuntala.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवान्न चेत्तदा कथं ते अध' दारत्यागः; R सव्र्ववृत्तं ... "तं यदि भवेत्तदा 29. 3 N om. गुरु. – 2ा "न्तमेवात्र (Z om. अत्र) पृच्छामि गुरुलाघवं 3०. b R 2. hd. अद्य for आहो। 3०. I I “देव क्रियतां. – B देव यदि तावदेवं सन्देहस्तदेवं क्रियते 3०. 2 I भवान्मां for गुरुः. 3०. 3 N om. अत्र; S तत्र". – N तावदस्मद्रुहे तिष्ठतु आा प्रसावात्, y तावदस्मद्रुहे • 3०. 4 BI add उच्यते 3०. 5 B देव त्वं . – 2R "निमित्तकैरा', BN "नैमित्तकैरा". – R "दिष्टः प्रथममेव राजचक", S2 "मेवोभयकुलचक्र ', [ "मेव चक्र . 3०. 6 'यिष्यामीति. – B2NRy om. इतेि. – N "त्रस्त्वलक्ष* भवेत्, S *त्रसलक्ष ". I सत्यन्मुनिदुहितुः पुत्रत्तलक्ष' भवति । उभौ अभिनन्द्य Ry • • • (sic!) - 3०. 7 I प्रापयिष्यतीति. – B तद्विपर्यये. – R "य्र्याये, sy "य्र्यये ऽस्याः, 1 नु अस्याः • । Variants. 3०. 8 S om. यथा. [-V.3०. 17 3०. 9 B आगछ मां . . 3०.11 2NRy पुरोधस्तप, B पुरोहिततपस्विभिगौतमी च सह क्रन्दती प्र'. – Rा सह for च; 2ाRy om. रुदती, which in N before सह. – I निष्क्रान्ताः । राजा शकुन्तलागमनमेव चिन्तयति (om. शाप').– 2 व्यपकृत for व्यवहित 3०.15 I संवृत्तं . 3०.16 1 कथमिव, y किमेव. – BNZ om. this line. 3०.17 Sy देव परा". – B 1. hd, R on . कण्वशिष्येषु Dated b (Google