पृष्ठम्:Kalidasa's Śakuntala.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| - IV. 13-6 6.21 वत्से ॥ वीरप्रसविनी । भव । 6.सखि ॥ सुमज्जनम् । ते । भूतम् । 22 6.23 खागतम् । प्रियसखीभ्याम् ॥ इतः । निषीदतम् । 6.24 सखि ॥ ऋज्वी । तावत् । भव । यावत् । ते । मङ्गलसमालभनम् । कुर्वः । 6.26 उचितम् । अपि । एतत् । अद्य । बहुमन्तव्यम् । यतः । दुर्लभम् । तावत् । पुनः । मे । प्रियसखीमण्डनम् । भविष्यति । 628 सखि ॥ न । युक्तम् । मङ्गलकाले । रोदितुम् । 6.3० अहो । आभरणार्हम् । ते । रूपम् । आश्रमसुलभैः । प्रसाधनैः । विप्रकार्यते । 6.34 वत्स । हारीत ॥ कुतः । एतत् । 6.36 किम् । मानसी । सिद्धिः । 7. 1 कोटरसंभवा । अपि । मधुकरी । पुष्करमधु । एव । अभिलषति । 7. 3 अनया । अभ्युपपत्या । सूचिता । भर्तुः । गेहे । अनुभवितव्या । राजलक्ष्मीः । 7. 7 सखि । अननुभूतभूषणः । अयम् । जनः । कथम् । त्वाम् । अलंकरोतु । चित्रप रिचयेन । इदानीम् । ते । अङ्गेषु । आभरणविनियोगम् । करवाव । 7.1० जानामि । बाम् । निपुणत्वम् । 8. 2 सखि। शकुन्तले॥ अवसितमण्डना। इदानीम् । असि । त्वम् ॥ सांप्रतम् । परिधेहि । एतत् । विचित्रम् । क्षौमयुगलम् । 8. 4 जात ॥ एषः । ते । आनन्दबाष्पपरिवाहिणा । लोचनेन । परिष्वजमानः । इव । गुरुः । उपस्थितः ॥ तत् । समुदाचारम् । प्रतिपद्यख । 9. 1 जात ॥ वरः । खलु । एषः । न । पुनः । आशीः । 13. 2 जात ॥ ज्ञातिकुलस्त्रिग्धम् । अभ्यनुज्ञाता । असि । तपोवनदेवताभिः ॥ तत् । प्रणम । भगवतीभ्यः । 13.4 प्रियंवदे॥ आर्यपुत्रदर्शनेोत्सुकायाः। अपि। आश्रमपदम्। परित्यजन्त्याः। दुःखदुःखेन। चरणौ । मे । पुरोमुखैौ । निपततः । 13. 6 न । केवलम् । त्वम् । एव । तपोवनविरहकातरा ॥ त्वया । उपस्थितवियोगस्य । 0.८०० (Google