पृष्ठम्:Kalidasa's Śakuntala.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

113] [-1.247 2०.13 सखि । शकुन्तले ॥ इयम् । तातकण्वेन । त्वम् । इव । खहस्तसंवर्धिता। माधवी लता ॥ इमाम् । विस्मृता । असि । 2०.15 ततः । आत्मानम् । अपि । विस्मरिष्यामि ॥ आश्चर्यम् । आश्चर्यम् ॥ प्रियंबदे ॥ मियम् । ते । निवेदयामि । 2०.17 सखि ॥ किम् । मे । प्रियम् । 20.18 असमये । खलु । एषा । आ । मूलात् । मुकुलिता- । माधवीलता । 20.19 सखि ॥ सत्यम् । सत्यम् । 2020 सत्यम् ॥ किम् । न । प्रेक्षेथे । 2०2ा तन्न । हि । प्रतिबिम् । ते । निवेदयामि ॥ मासन्नपाणिग्रहणा । असि । त्वम् । 2023 नूनम् । एषः । तें । आत्मगंतः । मनोरथः । २०24 न । खलु । परिहासेन । भणामि ॥ श्रुतम्। खलु । मया। तातकण्वस्य । मुखात् । तव । कस्याणसूचकम् । इदम्। निमित्तम् । इति । 2०26 प्रियंवदे ॥ अतः । एव । शकुन्तला । सखेहा । माधवीलताम् । सिञ्चति । 28 यतः । मे । भगिनी । भवति । ततः । किम् । इति । न । सेक्ष्यामि । 21.2 अम्मो3 ॥ नवमालिकाम् । उज्झित्वा । वदनम् । मे । मधुकरः । अभिलषति । 23. 1 सख्यौ ॥ परित्राबेथाम् । माम् । अनेन । दुष्टमधुकरेण । अभिभूयमानाम् । 23. 2 के । आबाम् । परित्राणे ॥ अत्र । तावत् । दुःषन्तम् । स्मर । यतः । राजर क्षितानि । तपोवनानि । 23. 7 न । एषः । दुनिीतः । विरमति ॥ तत् । अन्यतः । गमिष्यामि ॥ हा-धिक् । हा-धिक् ॥ कथम् । इतः । अपि । माम्। अनुसरति ॥ तत् । परित्रायेथाम् । माम्। 24. 2 आर्य ॥ न । किम् । अपि । अत्याहितम् ॥ किम्। तु। इयम्। नैौ। प्रियसखी। मधुकरेण । आकुलीक्रियमाणा । कातरीभूता । 24. 6 इदानीम् । अतिथिविशेषलाभेन । 24. 7 खागतम् । आर्यस् ॥ सखि । शकुन्तले ॥ गच्छ ॥ उटजात् । फलमिश्रम्। अर्धम् । 15

  • Gr. 8 138. -2 Gr. $ 123.-3A particle expressing surprise, H. I. 2०8.

Dated b (Google